SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥१३२॥ 換 From Turmer "ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ १ ॥ इति । इत्येतेषु चतुर्विधेषु = चतुःप्रकारेषु आतोद्येषु वाद्येषु च वाद्यमानेषु तथा आनर्तकशतेषु समीचीननर्तकशतेषु नर्त्यमानेषु = नाटयमानेषु सर्वत्रुटितशब्दनिनादेन = सकल वाद्यशब्दनिनादेन महता - दीर्घेण रवेण शब्देन महत्या ऋद्धया= सम्पच्या महत्या विभूत्या वैभवेन महता हृदयोल्लासेन - चित्तोत्साहेन, महान्तं = बृहन्तं तीर्थकर - निष्क्रमणमहं= तीर्थङ्करदीक्षामहोत्सवं कर्तुम् आरप्सत = प्रारम्भं कृतवन्तः, तद्यथा - शक्रो देवेन्द्रो देवराजः शिविकां= 'पालकी' इति प्रसिद्धां विकरोतीत्युत्तरेण सम्बन्धः । तत्र कीदृशीं शिविकाम् ? इत्याह-- करितुर "ततं वीणादिकं झेयं, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ १॥ इति । वीणा आदि को तत, पटह (ढोल) आदि को वितत, कांसे के ताल आदि को घन और बांसुरी आदि को शुषिर माना गया है ॥ १ ॥ उत्तम - उत्तम सैकड़ों नर्तक नाट्य करने लगे । समस्त बाजों के शब्दों की ध्वनि से, महान शब्दों से, महती सम्पत्ति से, महती विभूति से तथा महान हार्दिक उल्लास से सभीने तीर्थकर का महान् Eternetres करना आरंभ किया। वह इस प्रकार -- शक्र देवेन्द्र देवराज ने शिविका (पालकी) की विकुर्वणा की, अर्थात् वैक्रियशक्ति से पालकी का "ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ।। १ ।। इति વીણા આદિને તત, પદંડ (ઢાલ) આદિને વિતત, કાંસાના તાલ આદિને ઘન અને બસરી આદિને શુષિર માનવામાં આવ્યાં છે. ।।૧। સેંકડોની સંખ્યામાં ઉત્તમાત્તમ નો નાટય કરવા લાગ્યો. સમસ્ત વાજીંત્રોનાં શબ્દોનાં નાદથી, મહાન શબ્દોથી, વિપુલ સંપત્તિથી, વિપુલ વિભૂતિથી તથા અતિશય હાર્દિક ઉલ્લાસથી બધાંએ તીથ "કરા મહાન દીક્ષા મહેત્સવ ઉજવવાના આરંભ કર્યો. તે આ રીતે શક્ર દેવેન્દ્ર દેવરાજે શિબિકા (પાલખી)ની વિષુણ્ણ કરી એટલે કે વૈયિ શક્તિથી પાલખી અનાવી. તે શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवतः शिबिका वर्णनम् । ॥मू०७६ ॥ ॥१३२॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy