SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालजी-महाराज विरचितस्य श्रीकल्पसूत्रस्य संस्कृत -प्राकृतज्ञ-जैनागमनिष्णात-प्रियव्याख्यानिपण्डितमुनिश्रीकन्हैयालालजी-महाराज-विरचितायां कल्पमञ्जरी-व्याख्यायां पश्चमवाचनादि-नवमवाचनान्तो द्वितीयो भागः। कल्पमञ्जरी टीका भगवज्जन्मकालवर्णनम् मूलम्-जं समयं च णं तिसला खत्तियाणी दारयं पसूया तं समयं च णं दिव्वुज्जोएणं तेलुकं पयासियं, आगासे देवदुंदुहीओ आहयाओ, अंतोमुहुत्तं णारयजीवाणपि दसविह-खित्त-वेयणा परिक्खीणा, अनोनवेरं च तेसिं उपसमियं, अघणा सचंदणा कलिय-ललिय-कमल-सिट्टी बुट्ठी जाया। फारा वसुहारा वुढा, पवणा य मुहफासणा मंजुला अणुकूला मलयज-उप्पल-सीयला मंदमंदा सोरब्भाणंदा तं दारगं फासिउं विव पवाया। देवेहि दसद्धवण्णाई कुसुमाइं निवाइयाई, चेलुक्खेवे कए, अंतरा य आगासे 'अहो जम्मं अहो जम्म ति घुटुं। उज्जाणाणि य अकालम्मि चेव सव्वोउय-कुमुम-निहाणाणि संजायाणि । वावी-कुवतडागाइ-जलासएसु जलानि विमलानि जायाणि । जणवए य जणमणा हरिस-पगरिस-वसेण पवनवेगेण सरसि घणरसाविच विसप्पमाणा संजाया। वणवासिणो जंतुणो जम्मजायाणि वेराणि विहुणिय सहाहारिणो सहविहारिणो य जाया। अंबरमंडलं धाराहरा-डंबर-विहुरं अमलं चक्कचिक्कचंचियं जायं। कोइलाइपक्खिणो साल-रसाल-तमालपमुह-साहिसाहासिहा-वलंबिणो सहयार-सरस-मंजरीरसस्साय-मायो-दंचियपंचमस्सरा मुहरा अणंतगुण-ग्गाम-धाम-पहुललाम-जस-गायग-सूय-मागह-चारण-विडंबिणो महुरं परं कुइउमारभित्था ॥१०५५।। ॥१॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy