SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥११४॥ 有度有通道西藏藏藏式 रसना त्वम् मनश्चेति नव अङ्गानि पूर्व सुप्तानि पश्चात् यौवनेन प्रतिबोधितानि यस्य तम् - नवयौवनोल्लसितं ज्ञात्वा अम्बापितरौ साकेतपुराधिपस्य = अयोध्यानगराधिपतेः समरवीरस्य = तदाख्यस्य राज्ञः दुहितुः पुत्र्याः, धारिण्याः तदाख्याया देव्याः राज्ञया श्रङ्गातायाः = पुत्र्याः यशोदायाः = तदाख्यायाः राजवरकन्यायाः = राजश्रेष्ठ पुत्र्याः पाणि= करम् अग्राहयताम् = विवाहं कारितवन्तौ । ततः=पाणिग्रहणानन्तरं खलु कालक्रमेण श्रमणस्य भगवतो महावीरस्य 'प्रियदर्शना' इति नाम = तन्नाम्ना प्रसिद्धा दुहिता=कन्या जाता = उत्पन्ना, सा प्रियदर्शना च यौवनकं = यौवनावस्थाम् अनुप्राप्ता = क्रमेण प्राप्ता सती भगवता स्वकस्मै भागिनेयाय = निजभगिनीपुत्राय जमालये दत्ता । तस्याः प्रियदर्शनाया दुहिता कन्या 'शेषवती' इति नाम जाता । श्रमणस्य भगवतो महावीरस्य पितुः काश्यपगोत्रस्य = काश्यप गोत्रोत्पन्नस्य त्रीणि नामधेयानि सन्ति, परिपक्व - विज्ञान-वाला, दो कान, दो आँख, दो नाक, रसना, त्वचा और मन - यह नौ अंग जो सुप्त थे, उन्हें यौवन के कारण जागृत हुआ देखकर, माता-पिता ने अयोध्या के राजा समरवीर की पुत्री और धारिणी नामक देवी की अंगजात यशोदा-नामक श्रेष्ठ राजकन्या के साथ उनका विवाह कराया । विवाह के बाद कालक्रम से श्रमण भगवान् महावीर को 'प्रियदर्शना' नामक एक कन्या की प्राप्ति हुई। प्रियदर्शना धीरे-धीरे यौवन अवस्था में पहुँची तो भगवान् ने उसे अपने भागिनेय जमालि को दी जमाल के साथ उसका विवाह कर दिया। प्रियदर्शना की भी कन्या शेषवती नामक हुई। श्रमण भगवान् महावीर के पिता के, जो काश्यपगोत्र में उत्पन्न हुए थे, तीन नाम थे - सिद्धार्थ, આંખ, બે નાક, જીભ, ત્વચા અને મન એ નવ અંગેા જે સુખ્તાવસ્થામાં હતાં તે યૌવનને કારણે જાગૃત થતાં પરિપકવવિજ્ઞાનવાળાં થયેલ જોઇને માતા-પિતાએ અયેધ્યાના રાજા સમરવીરની પુત્રી અને ધારિણી દેવીની અગજાત યશદા નામની શ્રેષ્ઠ રાજકન્યાની સાથે તેમને વિવાહ કર્યા. વિવાહ પછી કાળકમે શ્રમણ ભગવાન મહાવીરને યશેાદાની કૂખે “પ્રિયદર્શીના” નામની કન્યા થઈ. પ્રિયદના ધીરે ધીરે યૌવનાવસ્થાએ પહોંચી ત્યારે ભગવાને પોતાના ભાણેજ જલિ સાથે તેના વિવાહ કર્યાં પ્રિયદર્શીનાને પણ શૈષવતી નામે પુત્રી થઈ. શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवती विवाह वर्णनं स्वजनवर्णनं च । ॥११४॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy