SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प "मुत्रे मञ्जरी ॥५३॥ निजदोषं विज्ञाय भगवतस्तीर्थकरस्य पादमूले करतलपरिगृहीतं शिरस्याऽवर्त मस्तके अञ्जलिं कृत्वा एवमवादीत-ज्ञातमेतत् अर्हन् ! विज्ञातमेतत् अर्हन् ! परिज्ञातमेतत् अर्हन् ! श्रुतमेतत् अर्हन् ! अनुभूतमेतत् अर्हन् ! ये अतीताः, ये च प्रत्युत्पन्नाः, ये च आगमिष्यन्तोऽर्हन्तो भगवन्तस्ते सऽपि अनन्तबलिका अनन्तवीर्या अनन्तपुरुषकारपराक्रमा भवन्ति' इति कृत्वा चन्दते नमस्यति, वन्दित्वा नमस्यित्वा निजापराध क्षमयति ॥सू०६५।। टीका-'जं समयं च णं' इत्यादि । यस्मिन् समये च खलु मेरुः कम्पितुम् आरब्धः, तस्मिन् समये अग्नि से वह प्रज्वलित हो गये । उनने अवधिज्ञान का उपयोग लगाया। तब अवधिज्ञान से अपना ही दोष जान कर भगवान् तीर्थकर के चरण-मूल में दोनों हाथ जोड़ कर और मस्तक पर आवर्त एवं अंजलि करके वह इस प्रकार बोले-'हे भगवन् ! मैंने जाना है, हे भगवन् ! मैंने अच्छी तरह जाना है, हे भगवन् ! मैंने खूब अच्छी तरह जाना है, हे भगवन् ! मैंने सुना है, हे भगवन् ! मैंने अनुभव भी कर लिया है, कि जो अर्हन्त भगवान् अतीत काल में हो चुके हैं, जो अर्हन्त भगवान् वर्तमान में हैं, और जो अर्हन्त भगवान् भविष्य में होंगे, वे सभी अनन्तवली, अनन्तवीर्यवान् , अनन्त पुरुषकार-पराक्रम के धनी होते हैं। इस प्रकार बोल कर उनने वन्दना की, नमस्कार किया, बन्दना-नमस्कार करके अपने अपराध को खमाया ॥सू०६५॥ टीका का अर्थ- 'जं समयं च णं' इत्यादि। जिस समय सुमेरु पर्वत कम्पायमान हुआ, उस समय सारी की सारी पृथ्वी काप उठी। समुद्र क्षुब्ध हो गया। पर्वतों के शिखर गिरने लगे। कापती पृथ्वी, मेरुकम्पनेन त्रिभुवनस्थितजीवानां भय, शक्रेन्द्रस्य चिन्ता क्रोधः, मा कम्पकारण परिज्ञानं क्षामणं च । શરીર બળવા લાગ્યું. બળતરા થતાં તેણે અવધિજ્ઞાનને ઉપયોગ મૂકો, તેમાં તેમને સર્વ હકીકત વિદિત થઈ ને तपात थ, न પિતાને દોષ જણાતાં, બે હાથ જોડી, માથે અંજલી ધરી, ભગવાન પાસે ગળગળા-દયે બેલવા લાગ્યા કે “હે ભગવન્ત! હું સર્વ જાણી ચુકયે, સારી રીતે મને સર્વ સમજાયું, મેં સાંભળ્યું છે અને અત્યારે અનુભવ પણ કરી લીધે છે કે અતીત, વર્તમાન અને ભાવી કાળના અહંન્ત ભગવાને, અનંત વીર્યવાન, અનંત પુરુષાકારના ધણી, અને અનંતપરાક્રમી હોય છે. આવા પ્રકારનું કથન નમ્રભાવે પ્રગટ કરી, કેન્દ્ર ભગવાનને વંદન-નમસ્કાર કરી, થયેલ અપરાધની માફી માગી. (સૂ૦ ૬૫) सजाना मय- समयं च णत्याहि.भैरुपतत्र ने भारी वाहवाथी, , पहाणामन याभां, સંપૂર્ણ રીતે વિસ્તૃત છે, આથી તેના કંપનને સ્પર્શ ત્રણે લેકમાં અનુભવાય. કંપનના લીધે, ધરતી પણ ઘણ ॥५३॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy