SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥२०१ 漫漫漫漫藏感真真真颠 M त्वेन स्थितोऽस्ति । तिष्ठतु नामैपः किन्तु सम्प्रत्येव = अधुनैव इमं = पुरोवर्तिनम् अहम् विषज्वालया= विषोग्रतेजसा भस्मराशीकरोमि =भस्मपुञ्जीकरोमि, इतिकृत्वा = एतद्विचिन्त्य क्रोधेन = रोषेण धमधमायमानः = धमधमे ' =तिशब्दकुर्वन्, आशुरुप्त = शीघ्रकुपितः 'मिसमिसायमानः ' = जाज्वल्यमानो विषाग्निं वमन उद्गिरन फणां विस्तारयन् = विस्तृतां कुर्वन् भयङ्करै=भीषणैः फुत्कारैः = भयङ्करफुत्कारपूर्वकं दृष्टिं चक्षुः स्फारयन् = विकाशयन् सूरं=सूर्य निध्याय = निरीक्ष्य, स्वामिनं= श्रीवीरप्रभुं मलोकते = प्रकर्षेण पश्यति, किन्तु विपदृशा प्रलोक्यमानोऽपि सः श्रीवीरस्वामी न दह्यते=न भस्मीभवति, यथा येन प्रकारेण अन्ये = प्राणिनो भस्मीभवन्ति । एवम् = अनेन प्रकारेण - पूर्ववत् द्विरपि त्रिरपि = द्विवारमपि त्रिवारमपि प्रलोकते, तथापि सः श्रीवीरस्वामी न दह्यते, तदा स सर्पः पादाङ्गुष्ठे=चरणाअष्टाङ्गल्यवच्छेदेन दशति, दष्ट्वा 'मे उपरि-मम शरीरोपरि अयं मा न पतेत् इति कृत्वा = इति विचार्य प्रत्यव - ध्वष्कते = दूरिभवति, तथापि = पादाङ्गुष्ठे दंशनेनापि प्रभुर्न पतति । एतावदेव न अपिच कायोत्सर्गात् = कायोखड़ा है ? यह ठूंठ के समान अडिग रूप से खड़ा हुआ है। यह भले खड़ा हो, परन्तु इसको अभी-अभी विष के उग्र तेज से राख का ढेर कर देता हूँ । इस प्रकार विचार कर चण्डकौशिक रोषवश घमघमाट करने लगा । एकदम कुपित हो गया । क्रोध से जल उठा। विषरूपी अग्नि को निकालने लगा । भयानक फण फैलाकर, नेत्र फाड़ कर और सूर्य की ओर देख कर भगवान् की तरफ देखने लगा। किन्तु विषभरे नेत्रों से देखने पर भी प्रभु भस्म न हुए, जैसे दूसरे प्राणो भस्म हो जाते थे। इसी प्रकार उसने दूसरी बार भी देखा और तीसरी बार भी देखा। फिर भी वीर भगवान् भस्म न हुए। तब उस सर्प ने पैर के अंगूठे में काट खाया। काट कर उसने सोचा- ' यह कहीं मेरे शरीर पर न गिर पड़े' अत एव वह दूर सरक गया। मगर अंगूठे में डंसने पर भी भगवान् नहीं गिरे। यही नहीं, किन्तु वे कायोत्सर्ग से लेशमात्र भी चलायमान न हुए । इसी प्रकार માથાના માનવીએ અહીં આવવાની હિંમત કેવી રીતે કરી? તેમાંય પણ ઝાડની માફક સ્થિર થઈને ઉભું રહ્યો છે ? આવું અકલ્પનીય દશ્ય જોઇ ઘણા ધમધમી ઉઠયા અને ક્ષણવારમાં તે ભગવાનને હતા ન હતા કરી દેવા તૈયાર થયા. દુષ્ટ માણસ વખત આવ્યે પાતાની દુષ્ટતા બતાવવામાં પાછી પાની કરતો નથી, અને તે અંગે તેના સઘળા પ્રયત્નો કરી છૂટે છે તેમ ચડકે શિકે દૃષ્ટિ, ફેણ, ડંખ,વગેરે ધમપછાડા કર્યો, પણ જેમ જેમ તે ઉપાયા અજમાવતો ગયા તેમ તેમ તેના પ્રયત્નો નિષ્ફળ થવા લાગ્યા. આથી છેવટનુ' હથિયાર અજમાયશ કરવા સર્વ શક્તિઓને કેન્દ્રિત કરી ભગવાન સામે અતૂટ દૃષ્ટિપાત કર્યો; પરંતુ તેમાં નિષ્ફળતા અનુભવતાં તેને ક્રોધી સ્વભાવ શાંતપણે પરિણમવા લાગ્યા. શ્રી કલ્પ સૂત્ર : ૦૨ Kuan-KETOXX कल्प मञ्जरी टीका चण्ड कौशिकस्य भगवदुपरि विषप्रयोगः । ॥सू०८६ ॥ ॥२०१॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy