SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥४३१॥ कल्पमञ्जरी टीका वेदेषु कथितम्-'विज्ञानघनएवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ति' इत्यादि । एतद्विवरणमिन्द्रभूतिप्रसङ्गे कृतमिति ततोऽवसेयम् । इति यन्मन्यसे तत् मिथ्या। परलोकोऽस्त्येव, अन्यथाजातमात्रस्य बालस्य मातृस्तनदुग्धपाने संज्ञा कथं भवेत् । परलोकस्वीकारे तु पूर्वभवानुभूतदुग्धपानस्यानुभवाद्भवति मातस्तन्यपानचेष्टा बालस्य । तव सिद्धान्तेऽप्युक्तम्-"यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय ! सदा तद्भावभावितः ।।' हे कौन्तेय ! अर्जुन ! जीवः अन्ते-मरणकाले यं यं वाऽपि भावं स्मरन्-चिन्तयन् कलेबरं-शरीरं त्यजति, स सदा तद्भावभावितः अन्तकालचिन्तितभाववासितः सन् तं तमेव अन्त स्मृतमेवामुकममुकं भावम् एति प्राप्नोति । इत्यर्थः।१। इत्यादि वचनमुक्तम् , अतः परलोकोऽस्तीति स्वीकरणीयम् । एवं श्रुत्वा सामान्यतः श्रवणगोचरीकृत्य, निशम्य-विशेषतो हृद्यवधाये छिन्नसंशयः सन् मेतायोऽपि त्रिशतशिष्यैः प्रबजितः।१०। क्यों कि वेदी में कहा है कि विज्ञानघन आत्मा ही इन भूतों से उत्पन्न होकर फिर उन्हीं भूतों में लीन हो जाता है, परलोक नहीं है, इत्यादि । (इस वाक्य का विवरण इन्द्रभूति के प्रकरण में किया जा चुका है, वहीं से जान लेना चाहिए) हे मेतार्य ! ऐसा तुम मानते हो सो मिथ्या है। परलोक का अवश्य अस्तित्व है। अगर परलोक न होता तो तत्काल जन्मे हुए बालकों को माता के स्तन का द्ध पीने की बुद्धि कैसे होती? परलोक स्वीकार करने पर तो पूर्वभव के दुग्धपान का संस्कार से माता का स्तनपान करने की चेष्टा संगत हो जाती है । तुम्हारे सिद्धान्त में भी कहा है -हे अर्जुन ! जीव मरणकाल में जिन-जिन भावों का स्मरणचिन्तन करता हुआ शरीर का परित्याग करता है, वह अन्तिम समय में चिन्तन किये हुए उन्हीं भावों से भावितवासित होकर उसी-उसी भाव को प्राप्त करता है। इत्यादि । अत एव परलोक को स्वीकार करना चाहिए। વિજ્ઞાન ધનજ આત્મા એ ભૂતેથી ઉત્પન્ન થઈને ફરી એજ ભૂતેમાં લીન થઈ જાય છે, પરલોક નથી, ઈત્યાદિ (આ વાક્યનું વિવેચન ઇન્દ્રભૂતિના પ્રકરણમાં કરાઈ ગયું છે તેમાંથી જોઈ લેવું) હે મેતાય! એવું તમે માને છે તે વ્યર્થ છે. પરલેકનું અસ્તિત્વ જરૂર છે. જે પરલોક ન હેત તે તુરતના જન્મેલા બાળકને માતાના સ્તનનું દૂધ પીવાની બુદ્ધિ કેવી રીતે હોત ? પરલેક સ્વીકારતાં તે પૂર્વભવના દૂધ પીવાના સંસ્કારથી માતાનું સ્તન-પાન કરવાની ચેષ્ટા સંગત થઈ જાય છે. તમારા સિદ્ધાંતમાં પણ કહેલ છે-હે અર્જુન! જીવ મરણુકાળે જે જે ભાવેનું સ્મરણ-ચિન્તન કરતા શરીરને પરિત્યાગ કરે છે, તે અન્તિમ સમયમાં ચિહ્નિત ભાવોથી ભાવિત-વાસિત થઈને તે તે ભાવને પ્રાપ્ત કરે છે” ઈત્યાદિ. તેથી પરાકને સ્વીકારો જોઈએ. मेतार्यस्य परलोक विषय संशयनिवारणम्। ०११३।। ॥४३१॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy