SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ SEIO श्रीकल्प सूत्रे ॥२५॥ कल्पमञ्जरी टीका भगवत तथा-कदाचित्-शून्यागारे-निर्जनगृहे रात्रौ कायोत्सर्गे स्थितं भगवन्तं-श्रीवीरस्वामिनं कामभोगान् सेवितुकामाः परस्त्रीसहिताः एकचराः जारपुरुषाः समागताः पृच्छन्ति-' कोऽसि त्वम् ' ? इति । तदा कदाचित् भगवान् श्रीवीरस्वामी न किञ्चिदपि वदति, किन्तु तूष्णीका मौनसहितः संतिष्ठते, तदा-तस्मिन् काले अवादके अनुत्तरशीले भगवति-भगवन्तं प्रति, क्रुद्धाः कृतक्रोधाः, रुष्टा-कृतरोषाः सन्तः नानाविधम् अनेकप्रकारम् उपसर्गम् कुर्वन्ति-यष्टिमुष्टयादिभिर्भगवन्तं ताडयन्ति, तमपि उपसर्ग भगवान् श्रीवीरस्वामी सम्यक असहत सोढवान् । कदाचित कस्मिंश्चित्समये-'कोऽत्र' अत्र-अस्मिन् स्थाने कोऽस्ति ? इति एतत् पृष्टः सन् भगवान् श्रीवीरस्वामो अवदत् उक्तवान्-अहं भिक्षुरस्मि, इति-एतद्वचः श्रुत्वा सकषायैः क्रोधादिकपायसहितः तैः जारपुरुषेः आहत्य% ताडयित्वा "इतः अस्मात् स्थानात् अपसर-दूरं गच्छ" इतिएतत् कथितः उक्तः सन् भगवान् 'अयम्=ताडनादिसहनरूपः उत्तमः उत्कृष्टो धर्मोऽस्ति' इति कृत्वा इति ज्ञात्वा ततः तस्मात् स्थानात् तूष्णीका किंचिदवदन्नेव निरसरत-निर्गतवान् । तथा-यस्मिन् हिमवाते शीतलवायुयुक्त शिशिरे शिशिरऋतौ प्रवेषके शीतसंवलितत्वात कि भगवान सुनसान घर में रात्रि के समय कायोत्सर्ग में स्थित रहते थे। व्यभिचारी पुरुप परस्त्री के साथ कामभोग सेवन करने के लिए वहाँ आते और भगवान् से पूछते-'कौन है तू?' तब भगवान कुछ उत्तर नहीं देते, मौन साधे रहते । तब कुछ भी उत्तर न देनेवाले भगवान् पर वे क्रोधित होते, रुष्ट होते और भगवान को अनेक प्रकार से लट्ठी मुट्ठी आदि से ताड़ना करते। उस उपसर्ग को भी भगवान् सम्यक्रूप से सह लेते थे। कभी किसी ने पूछा-"कौन है यहाँ ?' इस प्रश्न के उत्तर में वीर प्रभु ने कहा'मैं भिक्षु हूँ।' वह शब्द सुन कर वे जार पुरुष क्रोध आदि कषायों से युक्त हो जाते और ताड़ना करके कहते- दूर जा यहाँ से।' इस प्रकार कहने पर भगवान् सोचते-'ताड़ना आदि को सह लेना उत्कृष्ट धर्म है। और यह सोचकर वे चुपचाप, विना कुछ कहे, निकल जाते थे। રીતે, આત્માની વાત કરતા હતા. આચાર-વિચારોનું પાલન પણ પિતાની દૃષ્ટિ એ જ કરતા, છતાં શીતપરીષહને પણ સહન કરવામાં લાચાર હતા. શીતપરીષહને સહન નહિ કરનારા આત્માઓ, ચાદર આદિ વસ્ત્રો, તથા માનવ વસવાટ વિનાના સ્થળની શોધમાં જ ફરતા હતા. કારણ કે તેઓને દેહ દષ્ટિ ગઇ ન હતી. જૈન ધર્મના સાધુએ સિવાયના અન્યમાગી સાધુઓ, અગ્નિ વિગેરે પ્રગટાવીને શીત સામે રક્ષણ મેળવતા કારણ કે તેઓ શરીરને, આત્મ-સાધન માનતા. અને “દેહ રખે ધમ.” માનતા એટલે દેહનું અસ્તિત્વ હશે તે ધમ થઈ શકશે. એમ તેએાની ધારણા હતી. આવાઓનું મંતવ્ય, ભગવાનના આચારથી જુદું તરી આવે છે ! તે उपसर्ग वर्णनम् । ॥सू०९१॥ ॥२४३॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy