SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥२०७|| कल्पमञ्जरी टीका स्वपुत्रस्य गृहाऽऽगमननिमित्तकबृहदुत्सवे विविधाशनपानखादिमस्वादिमानि अनेकप्रकारकाऽऽहारपान खाद्यस्वाद्यानि उपस्कारयति पाचकनिष्पादयति, उपस्कार्य-निष्पाद्य मित्र-ज्ञाति-निजक-स्वजन-सम्बन्धि-परिजनान् तत्र-मित्राणि प्रसिद्धानि, ज्ञातयः सजातयः, निजकाः स्वकीयाः पुत्रादयः, स्वजनाः पितृव्यादयः, सम्बधिजन:पुत्रपुत्रीणां श्वशुरादयः, परिजनाः दासीदासादयः, इत्येतान् भोजयति, तस्मिन काले तस्मिन् समये भगवान् श्रीवीरस्वामी पक्षोपवासपारण के अर्द्धमासक्षपणपारणादिवसे मिक्षाचर्या यै तस्य-गाथापतेः गृहम् अनुप्रविष्टः। ततः तेन नागसेनेन गाथापनिना उत्कृष्टेन भक्तिबहुमानेन भत्तया बहुमानेन च भगवान् श्रीवीरस्वामी क्षीरं पायसं प्रतिलम्भितः। ततः खलु तेन द्रव्यशुद्धन, दायकशुदेन, प्रतिग्राहकशुद्धेन त्रिविधेन त्रिकरणशुद्धेन भगवति महावीरे प्रतिलम्भिते प्रतिग्राहिते सति तस्य नागसेनस्य गृहे इमानिन्वक्ष्यमाणानि पञ्च दिव्यानि वस्तूनि प्रादुर्भूतानि=देवैः प्रकटितान्यभवन् , तद्यथा-दे वैवसुधारा वृष्टा १, दशार्द्धवर्णानि पञ्चवर्णानि कुसुमानि पुष्पाणि निपातितानि २, चेलोत्क्षेप: वसवृष्टिः कृतः ३, दुन्दुभयः आहता-वादिताः ४, अन्तराऽपि च खलु आकाशे 'अहो दानम् अहो दानम्' इति धुषितम् उच्चरुच्चारितम् ॥१०८७।। उत्सव मनाया। उस में नाना तरह के अशन, पान, खाद्य और स्वाद्य :भोजन पाचकों से बनवाये । बनवाकर मित्रों को, सजातीयों को, पुत्र आदि निजक जनों को, काका आदि स्वजनां को, रिश्तेदारों को तथा दास-दासी आदि परिजनों को जिमाया। उस काल उस समय में भगवान् वीर प्रभु अर्धमास खमण के पारणक के दिन भिक्षाचर्या (गोचरी) के लिए उस गाथापति के घर में प्रविष्ट हुए। नागसेन गाथापति ने उत्कृष्ट भक्ति और बहुमान से भगवान् को खीर से प्रतिलम्बित किया-खीर बहराई । तब द्रव्यशुद्ध, दायकशुद्ध और पात्रशुद्ध इस प्रकार त्रिविधशुद्ध और त्रिकरण (मन, वचन, काय) से शुद्ध दान देने से नागसेन के घर में आगे कही जाने वाली पांच दिव्य वस्तुओं का प्रादुर्भाव हुआ, अर्थात् पांचदिव्य વધતી ગઈ અને બહારનાં દુઃખના નિમિત્તો ઉત્પન્ન કરનાર છે પણ, ભગવાનની અતુલ ક્ષમા અને ધીરજ તેમજ સહન શકિતને જોઈ, પ્રતિબંધિત થયાં. તેમાંના ઘણાં, વપરાક્રમ ફેરવી ભગીરથ પુરુષાર્થ આદરી, પાંચમી ગતિએ જશે. અર્થાત મેક્ષ પામશે. પ્રભુ આત્મ-સ્થિરતામાં લય થવા તપશ્ચર્યા કરતા અને તે પંદર-પંદર દિવસ સુધી ચાલ્યા કરતી. આવી તપશ્ચર્યાને પારણે કઈ પણ યોગ્ય ઘરમાં ભિક્ષાર્થે પહોંચી જતા. ત્યાં પિતાના હાથને પાત્ર બનાવી, ઉભા રહેતા, અને ઘર ધણી નિર્દોષ આહાર જે આપે તેનું ગ્રહણ કરતા. भगवति प्रति लाभिते नागसेनगृहे पश्चदिव्यप्रकटनम् । ।मु०८७॥ ॥२०७॥ श्री ३९५ सूत्र:०२
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy