SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे 1188011 1 एवम् विहारं विहरतो भगवतः एकचत्वारिंशत् चतुर्मासाः प्रतिपूर्णाः । तद्यथा - एकः प्रथम चातुर्मासोstraग्रामे १ । एकचम्पानगर्याम् २, द्वौ पृष्टचम्पायानगर्याम् ४। द्वादश वैशालीनगरी वाणिजग्रामनिश्रा - याम् १६ । चतुर्दश राजगृहनगरे नालन्दानामकपुरशाखानिश्रायाम् ३० । षट् मिथिलायाम् ३६ । द्वौ भद्दिलपुरे ३८ | एक आलम्मिकायां नगर्याम् ३९ । एकः श्रावस्त्यां नगर्याम् ४० । एको वज्रभूमिनाम के अनार्यदेशे जातः ४१ । ततः खलु जनपदविहारं विहरन् भगवान् अपश्चिमं द्विचत्वारिंशत्तमं चातुर्मासं पापापुर्थी हस्तिपालराजस्य रज्जुकशालायां जीर्णायां स्थितः ।। सू०११४ || टीका- 'तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये - चन्दनबाला भगवतः= श्रीवीरस्वामिनः केवलोत्पति विज्ञाय पत्रज्यां= दीक्षां ग्रहीतुम् उत्कण्ठिता= उत्सुका सती प्रभुसमीपे = श्रीवीरस्वामिभव्यों को ज्ञान की डोर से बाहर निकाला । भगवान् ने मेघ की भाँति अमोघ धर्मोपदेश की अमृतमयी धारा से पृथ्वी को सिंचन किया। इस प्रकार विहार करते हुए भगवान् के एकतालीस चतुर्मास पूर्ण हुए । वे इस प्रकार - पहला चतुर्मास अस्थिक ग्राम में (१), एक चम्पानगरी में (२), दो चतुर्मास पृष्ठचम्पा में (४), बारह बैशाली नगरी और वाणिज्य ग्राम में (१६), चौदह राजगृह नगर में नालंदा नामक पाडे में (३०), छह मिथिला में (३६), दो भद्दिलपुर में (३८), एक आलंभिका नगरी में ( ३९ ) एक श्रावस्ती नगरी में (४०), और एक वज्रभूमि नामक अनार्य देश में (४१), हुआ । इस प्रकार भगवान् के एकतालीस चौमासे व्यतीत हुए | तत्पश्चात् जनपद विहार करते हुए भगवान् अन्तिम बयालीसवा चौमासा करने के लिए पावापुरी में हस्तिपाल राजा के पुराने चुंगीधर ( जकातस्थान) में स्थित हुए | सू० ११४ || ભવરૂપી કૂવામાં પડેલા ભવ્યેાને જ્ઞાનરૂપી દોરી વડે બહાર કાઢયા. ભગવાને મેઘની માફક અમેઘપણે ધર્મોપદેશની ધારા વડે પૃથ્વીને સિંચન કર્યુ. આ પ્રમાણે નિર'તર વિહાર કરતાં, ભગવાને એકતાલીસ ચતુર્માસ પૂર્ણ કર્યો, તેનું વન નીચે મુજબ છે;— પહેલું ચામાસુ` અસ્થિક ગામમાં (૧), એક ચંપાનગરીમાં (૨), એ પૃષ્ઠ ચ'પાનગરીમાં (૪), બાર ચાતુર્માંસ વૈશાલી નગરી અને વાણિજ્ય ગામમાં (૧૬) ચૌદ ચાતુર્માસ રાજગૃહ નગરીના નાલંદા નામના પાડામાં (૩૦), છુ शोभासां मिथिलामा (३६), मे असिपुरमा (३८), भेड यस लिअ नगरी (36), भेउ श्रावस्ती नगरीमां (४०), अने એક વજાભૂમિ નામના અનાય દેશમાં (૪૧), ત્યારબાદ વિહાર કરતાં કરતાં ભગવાને અંતિમ બેતાલીશમું ચાતુર્માસ पावापुरीमा, हस्तिभास शब्जनी नूनी हाएशाणा (अतस्थान ) भां यु. ( सू० ११४) શ્રી કલ્પ સૂત્ર : ૦૨ 箕淇淇 與演員感 कल्प मञ्जरी टीका भगवतः चातुर्मास संख्या कथनम् । ॥सू०११४॥ ॥४४०॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy