SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२५१॥ VEEEEEEEEEEE 寳寳寳寳眞 ऋजुकाः=कोमलप्रकृतिका जनाः लूषकान् = ताडकान् दशतः = दन्तैः प्रभुशरीरं विदारयतः शुनकान्=कुक्कुरांश्च निवारयन्ति = ताडनाद् लूषकान् दशनात् कुकुरांश्च प्रतिषेधन्ति । बहवो जनास्तु " श्रमणं कुक्कुरा दशन्तु" इति कृत्वा = इति विचार्य शुनकान=कुकुरान् छुछुकारयन्ति = भगवदुपरिसमाक्रमणाय प्रेरयन्ति । तत्र तस्यां वज्रभूमौ बहवो जनाः परुषभाषिणः=कठोर भाषणशीलाः, क्रोधशीला= कोपस्वभावाः वसन्ति । तत्र - लाटदेशीयवज्रभूमौ अन्ये श्रमणा:= शाक्यादयः श्वभयनिवारणाय यष्टिं दण्डं नालिकां= स्वशरीरममाणाच्चतुरङ्गलाधिकं दण्डविशेषं च गृहीत्वा व्यहरन= विहृतवन्तः तथाऽपि ते श्रमणाः, शुनकैः = कुकुरैः पृष्ठभागे पश्चाद्भागे समलुच्यन्त = सन्दष्टा अभवन्, अतः =अस्मात् कारणात् लाटेषु=लाटदेशीयमदेशेषु स्थानानि दुश्चराणि दुर्गर्माणि सन्ति, इति लोके प्रसिद्धम् । तत्रापि तथाभूते लाटदेशेऽपि अभिसमेत्य गत्वा भगवान् 'साधूनां दण्डः अकल्पनीयः' इति कृत्वा = इति विचार्य दण्डरहितो व्युत्सृष्टकायः= त्यक्त देहममत्वः, ग्राम कण्टकानाम् = दुर्जनानां शुनकानां = कुक्कुराणां च उपसर्गान् अध्यास्त= निश्चलतया सोढवान् । सङ्ग्रामशीर्षे = रणमूर्धनि नाग इव हस्तिवत् सः श्रमणो भगवान् महावीरः तत्र = उपसर्गविषये पारकः = पारकर्ता आसीत् । ऐसा सोचकर कुत्तों को छुछकारते ही थे-काटने के लिए उत्साहित ही करते थे। अधिकांश लोग उस वज्रशुभ्रभूमि में रुक्ष और कठोर बोल ही बोलते थे, और स्वभाव के क्रोधी थे । लाट देशकी उस वज्रभूमि में बौद्ध आदि श्रमण कुत्तों के भय से बचने के लिए डंडा लेकर ओर यष्टि अर्थात् अपने शरीर के प्रमाण से चार अंगुल लम्बी लकड़ी लेकर चलते थे, फिर भी कुत्ते पीछे की तरफ से उन श्रमणों को नौंच लिया करते थे । इस कारण यह बात प्रसिद्ध हो गई थी कि लाट देश में ऐसे स्थान हैं, जहाँ चलना बड़ा कठिन है। ऐसे लाट देश में भी जाकर भगवान् ने कभी डंडा नहीं लिया। उन्हों ने विचार किया कि डंडा धारण करना साधुओं को कल्पता नहीं है। भगवान् तो देहकी ममता से रहित होकर दुष्टजनो और कुत्तों के વિચારીને કૂતરાઓને સિસકારતા હતા-કરડાવવાને માટે ઉશ્કેરતા હતા અને તે વાશુભ્રભૂમિનાં માટા ભાગના લેક તે કઠોર વચને જ ખેલતા હતા અને સ્વભાવે ઘણા જ ક્રોધી હતા. લાટ દેશની તે વજાભૂમિમાં બૌદ્ધ આદિ શ્રમણા કૂતરાએના ભયથી બચવાને માટે ડડા લઇને તથા યષ્ટિ એટલે કે પેાતાનાં શરીરના માપથી ચાર આંગળ લાંબી લાકડી લઈને ચાલતા હતા, તે પણ કૂતરા પાછળની બાજુએથી શ્રમણેાને કરતાં હતાં તે કારણે આ વાત પ્રસિદ્ધ થઈ ગઈ હતી કે લાટ દેશમાં એવી જગ્યાઓ છે કે જયાં ચાલવુ' પણ મુશ્કેલ છે, એવા લાટ દેશમાં જઈને પણ ભગવાને કદી ડંડા પાસે રાખ્યા નહિ. તેમણે વિચાર કર્યા કે ડંડા ધારણ કરવા સાધુઓને કલ્પતા (ખપત) નથી. ભગવાન તે। દેહની મમતા વિનાના થઇને દુષ્ટ લેાકેા અને કૂતરાએ વડે કરાતા ઉપસર્ગો સહન કરતા હતા. જેમ હાથી શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवतोऽनार्यदेश संजात परीषहो पसर्ग वर्णनम् । ॥सू०९२ ॥ ॥२५१॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy