SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥ १२२ ॥ 漫漫漫 漫漫漫漫》 ततः = नन्दिवर्धनस्य श्रीवीरोक्तस्वीकरणानन्तरं खलु श्रमणो भगवान् महावीरः तत्र = तस्मिन् गृहवासे वसन् नित्यं =प्रतिदिनम् कायोत्सर्ग कुर्वन् ब्रह्मचर्य पालयन् स्नानं शरीरशोभां च वर्जयम् = त्यजन् प्रासुकैषणीयेन निर्दोषेण अशनादिना शरीरयात्रां= शरीरस्थिति निर्वहन = सम्पादयन् विशुद्धध्यानं = धर्मध्यानं ध्यायन् कुर्वन् भावमुनिवृत्त्या=भावमुनिवदाचरणेन - यथा - तथा येन तेन प्रकारेण एकं वर्षम् अगारवासे = गृहवासेऽवसत् = अतिष्ठत् ।। सू०७४ || मूलम् -- तेणं कालेणं तेणं समएणं लोगंतियदेवाणं सपरिवाराणं आसणाई चलति । तए णं ते देवा भगवओ निक्aमणाभिप्पायं श्रहिणा आभोगिय भगवओ अंतिए आगमिय आगासे ठिच्चा भयवं वंदमाणा नर्मसमाणा एवं वयासी जय जय भगपं ! बुज्झाहि लोगनाह ! सव्वजगजीवरक्खणदयद्वयाए पवचेहि धम्मतित्थं, जं सव्वलोए सव्वपाणभूयजीवसत्ताणं खेमंकरं आगमेसिभदं च भविस्सइ-ति । जं सयंबुद्धस्स वि भगवओ अभिणिक्खमणत्थं देवाणं कहणं तं तेसि देवाणं जीयकप्पं । तया णं समणे भगवं महावीरे संवच्छरदाणं दल, तं जहा पुव्वं सुराओ जाव जामं असय सहस्सा हियं एवं कोर्डि एगदिवसेणं दलइ । एवं एगम्मि संवच्छरे तिन्नि कोडीसयाई अटासीई कोडीओ असीई सयसहस्साई (३८८८००००००) सुवण्णमुद्दाणं भगवया दिण्णाई । तए णं से नंदिवद्धणे राया भगवओ अभिणिक्खमणमहोच्छवं करेड़ । श्रीवीर भगवान् का कथन नन्दिवर्धन द्वारा स्वीकार कर लेने पर श्रमण भगवान् महावीर गृहवास में बसते हुए प्रतिदिन कायोत्सर्ग करते हुए, ब्रह्मचर्य पालते हुए, स्नान एवं शरीरशोभा का त्याग करते हुए, निर्दोष अशन-पान आदि से शरीरयात्रा का निर्वाह करते हुए भावमुनि के समान आचरण कर के जैसे-तैसे एक वर्ष तक गृहवास में रहे | ।। सू०७४ ॥ મોટાભાઈ નન્દિવને પ્રભુના કથનને સ્વીકારતાં, શ્રમણ ભગવાન મહાવીર સંસારમાં રહેવા છતાં સાધુચર્યા કરવા લાગ્યા. દરરોજ કાયાત્સગ કરતાં, બ્રહ્મચર્યનું પાલન કરતાં, શરીરશેાભા વધારનારાં સાધના અને સ્નાનના ત્યાગ કર્યો, નિર્દોષ આહાર-પાણી વિગેરેથી શરીરને નીભાવતા. આ પ્રમાણે ધર્મધ્યાન કરતાં ભાવમુનિના ( મુનિની ભાવનાવાળા) જેવુ" આચરણ કરતાં ભગવાનનુ એક વર્ષી તે 'સારમાં પસાર થયું. (સ્૦૭૪ ) શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका महावीरस्य निश्चय ज्ञातित्वेन वर्षद्वयं गृहस्थावासेऽ वस्थानम् । ॥१२२॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy