SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ १२३॥ तओ णं समणस्स भगवओ महावीरस्स अभिणिक्खमणनिच्छयं जाणेत्ता सकप्पमुहा चउसट्ठी वि इंदा भवणवइ - वाणमंतर - जोइसिय- विमाणवासिणो देवा य देवीओ य सएहिं सएहिं परिवारेहिं परिवुडा सईयाहिं २ हिं समागया । तं समयं जहा कुसुमियं वणसंडं, सरयकाले जहा पउमसरो, पउमभरेणं जहा वा सिद्धत्थवणं, कण्णियावणं, चंपवणं कुसुमभरेणं सोहइ तहा गगणतलं सुरगणेहिं सोहई || सू०७५ || छाया - तस्मिन् काले तस्मिन् समये लोकान्तिकदेवानां सपरिवाराणामासनानि चलन्ति । ततः खल ते देवा भगवतो निष्क्रमणाभिप्रायमवधिनाऽऽभोगयित्वा भगवतोऽन्तिके आगत्याऽऽकाशे स्थित्वा भगवन्तं वन्तओं णं समणस्स भगवओं महावीरस्स अभिणिक्खमणनिच्छयं जाणेता सकप्पमुह चउसट्टी विदा प्रवर्तय धर्मतीर्थ यत् सर्वलोके सर्वप्राणभूतजीवसत्त्वानां क्षेमङ्करम् आगमिष्यद्भद्रं च भविष्यतीति । यत् स्वयं बुद्धस्यापि भगवतः अभिनिष्क्रमणार्थे देवानां कथनं तत् तेषां देवानां जीतकल्पः । ततः खलु श्रमणो मूल का अर्थ - ' तेणं कालेणं' इत्यादि । उस काल और उस समय में परिवार समेत लोकान्तिक देवों के आसन चलित हुए । तब वे देव भगवान् के दीक्षा अंगीकार करने के अभिप्राय को अवधिज्ञान से जानकर भगवान के समीप आये। आकाश में स्थित हो कर भगवान् को वन्दना नमस्कार करके इस प्रकार बोले- 'जय हो, जय हो भगवान् !, बोध प्राप्त करिये, हे तीन लोक के नाथ ! समस्त जगत् के जीवों की रक्षा और दया के लिए धर्मतीर्थ की प्रवृत्ति कीजिए, जो सर्वलोक में सर्व प्राणियों, भूतों, जीवों और सत्वों के लिए क्षेमंकर होगा, और भविष्य में कल्याणकर होगा । स्वयंबुद्ध भगवान् को भी प्रव्रज्या ग्रहण करने के लिये देवोंका जो कथन है, वह उनका जीतकल्प है-परम्परागत आचार है । भूझना अर्थ - ' तेण कालेणं' इत्याहि ते अणे मने ते समये परिवारसहित सर्व सोठांति हेवानां આસના ચલાયમાન થયાં. અધિજ્ઞાન મુકીને દેવાએ જોયું તે પ્રભુ મહાવીરની દીક્ષાભાવના દેખવામાં આવી. આ જાણતાંની સાથે તે ધ્રુવા ભગવાનની સમીપ આવ્યા. આકાશમાં સ્થિર રહી ભગવાનને ત્યાં રો રહ્ય વંદના નમસ્કાર કર્યા. ત્યારબાદ દેવા કહેવા લાગ્યા કે “ ભગવાનની જય હો ! ભગવાનની વિજય હો !. હે નાથ | આપ જ્ઞાનના સ્વામી બના! સમસ્ત જગતવાસી જીવાનુ રક્ષણ અર્થે ધર્મતીર્થની સ્થાપના કરીશ ! જેથી કરીને સલાકમાં સવ་પ્રાણી-ભૂત-જીવ-સર્વને માટે જે કાંઇ સુખકર અને કલ્યાણકારી હાય તે પ્રવર્તાવા !” ભગવાન પાતે તે જ્ઞાની છે, પણ ધ્રુવે આવીને પ્રત્રજ્યા ગ્રહણ કરવાનું ભગવાનને સમજાવે છે. તે તેમના જીતન્યવહાર એટલે પરંપરાગત આચાર છે. શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवते दीक्षार्थ लोकान्तिक देवानां प्रार्थनम् । ॥ १२३॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy