SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४८॥ अतिशयितः अलौकिकः=लोकोत्तरो जातः । तस्मिन् समये नितरां शान्तिरासीदिति दर्शयितुमाह - ' तयायणं' इत्यादि । तदातनं - तदा तस्मिन् काले भवं जातं, देवगणप्रमोदम् - देवानां गणस्य = समूहस्य प्रमोदं = हर्षम्, वागीश्वरी = सरस्वती अपि वक्तुं वर्णयितुम् अलं=समर्था नास्ति = न विद्यते । देवास्तत्र श्रत्यन्तशान्ताः=अतिशयितनिश्चलमनसो बभूवुः । यत्र = यस्मिन् देवगणशान्तिस्थले पतत्सूची = पतन्ती सूची शब्दायते शब्दं करोतिशब्दं कुर्यादित्यर्थः । ततः खलु ते= शान्तचित्ता देवाथ देव्यश्च हर्षोत्कर्षेण = आनन्दाधिक्येन तथा = तेन प्रकारेण एकतानमानसाः = एकाग्रमनसो जाताः, यथा येन प्रकारेण तस्मिन् समये तेषां =शान्तचित्तानां देवानां दृष्टयः= नेत्राणि गिरिवरपतनेनापि = महापर्वत निपतनेनापि लेशमात्रमपि = किञ्चिदपि चलिताः = चञ्चला न भवेयुः । हुआ। उस अवसर पर एकदम शांति थी, यह बतलाने के लिए कहते हैं “तयायणं देवगणप्पमोयं, वागीसरी नत्थि अलं पवतुं । अच्तसंताय हविसु देवा, सहायई जत्थ पडतसूई ॥ १ ॥ " इति | अर्थात् उस समय देवों के समूह को जो प्रमोद हुआ, उसका वर्णन करने में सरस्वती भी समर्थ नहीं है। वहाँ देव अत्यन्त ही शांत एकाग्रचित्त हो गये, इतने शान्त हो गये कि गिरती हुई सुई की भी आवाज आये विना न रहे। અવસરે તદ્દન શાન્તિ હતી, તે દર્શાવવા માટે કહે છે— “तयायणं देवगणप्पमोयं, वागीसरी नत्थि अलं पवत्तुं । सहायई जत्थ पडतसूई ॥१॥ इति । अच्चंत संताय हविसु देवा, એટલે કે તે સમયે દેવોના સમૂહને જે હ દેવો એટલાં બધાં શાન્ત અને એકાગ્રચિત્ત થઇ ગયાં કે શ્રી કલ્પ સૂત્ર : ૦૨ થયા તેનુ વર્ણન કરવાને સરસ્વતી પણ સમથ નથી. ત્યાં નીચે સોય પડે તે તેના અવાજ પણ સભળાયા વિના રહે નહી. Ba कल्प मञ्जरी टीका देवप्रमोदा ष्टविध कलशशक्रेन्द्रचिन्तामेरुकम्पन वर्णनम् ॥४८॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy