SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्री कल्प सूत्रे ॥४९॥ mancecord ततः खलु सुवर्णमयाः १, रजतमयाः २, रत्नमयाः ३, सुवर्णरजतमयाः ४ सुवर्णरत्नमयाः ५, रजतरत्नमयाः ६, सुवर्णरजतरत्नमयाः ७, मृत्तिकामयाः ८ ये कलशा भवन्ति तेषां कलशानाम् एकैकया जात्या अष्टोत्तरसहस्रम् अष्टोत्तरसहस्रम् एकैकस्य इन्द्रस्य आसीत् । एवम् = एकैकजातीयघटानाम् एककस्थ इन्द्रस्य अष्टोत्तरसहस्रसत्त्वेन चतुष्षष्टे := चतुष्षष्टिसंख्यानाम् इन्द्राणाम् = इन्द्रसम्बन्धिनां कलशानाम् पष्णवत्यधिकषोडशसहस्रसंयुतानि=षण्णवत्यधिकषोडशसहस्त्राधिकानि पञ्च लक्षाणि ५१६०९६ दृष्ट्वा शक्रस्य देवेन्द्रस्य देवराजस्य अयमेतद्रूपो = वक्ष्यमाणप्रकार आध्यात्मिकः प्रार्थितः चिन्तितः कल्पितः मनोगतः संकल्पः समुदपद्यत = जात: उसके बाद शांतचित वे देव और देवियाँ आनन्द की अधिकता से इतने एकाग्रचित्त हो गये कि बड़ा भारी पर्वत गिर पडे तो भी उन देव-देवियों की दृष्टि लेशमात्र भी चलायमान न हो । उसके बाद (१) सोने के, (२) चांदी के, (३) रत्नों के, (४) मिले हुए सोने-चांदी के (५) सोने - रत्नों के, (६) चांदी - रत्नों के, (७) सोने-चांदी - रत्नों के और (८) मिट्टी के ये आठ प्रकार के कलश थे। इन में एक एक प्रकार के कलश प्रत्येक इन्द्र के पास एक हजार आठ-एक हजार आठ थे, सभी प्रकार के कलश एक २ इन्द्र के पास आठ हजार चौसठ-आठ हजार चौसठ थे, अतः चौसठ इन्द्रों के सब मिल कर पाँच लाख, सोलह हजार, छयानवे कलश हुए। कलशों की इतनी बड़ी संख्या देखकर शक्र देवेन्द्र देवराज के मन में इस प्रकार का आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनोगत संकल्प अर्थात् विचार उत्पन्न ત્યાર ખાદ શાંતચિત્ત તે દેવ-દેવીએ આનંદના અતિરેકથી એટલાં ખધાં એકાગ્રચિત્ત થઇ ગયાં કે ઘણા ભારે પત પડે તેા પણ તે દેવ-દેવીઓની સૃષ્ટિ સ્હેજ પણ ચલાયમાન થાય નહીં. त्यारा (१) सोनानां, (२) यांहीनां (3) रत्नानां, (४) मिश्रित सोना-चांदीना, (५) सोना - रत्नानां (९) यांही - रत्नानां, (७) सोना-यांही - रत्नानां, भने (८) भाटीनां, खेम आहे अारनां उशी इतां तेमां प्रत्ये इन्द्रनी પાસે દરેક પ્રકારના એક હજાર આઠ કળશ હતાં. બધા પ્રકારના કળશેા મળીને પ્રત્યેક ઈન્દ્રની પાસે આઠ હજાર ચોસઠ કળશેા હતાં. તેથી ચાસઠ ઇન્દ્રોના બધાં મળીને એકંદર પાંચ લાખ, સાળ હજાર, છન્નું કળશ હતાં. કળશે।ની આટલી બધી માટી સખ્યા જોઇને શક દેવેન્દ્ર દેવરાજના મનમાં આ પ્રકારના આધ્યાત્મિક, પ્રાર્થિત, ચિન્તિત, કલ્પિત, શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका देवप्रमोदाष्टविध कलश शक्रेन्द्र चिन्ता मेरुकम्पन वर्णनम् ॥४९॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy