SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥५०॥ TERAT यदयं प्रभुः बालः पुनः शिरीषकुसुमसुकुमारः = शिरीषाख्यपुष्पवत् अतिकोमलाङ्गोऽस्ति, कथमयम् एतावतां (५१६०९६) जलभृतानां जलपूर्णानां महाकलशानां महामहतीम् = अतिविशालां जलधारां सहिष्यति ?' इति । एवंविधम् = एतत्प्रकारकं शक्रस्य = इन्द्रस्य आध्यात्मिकं प्रार्थितं चिन्तितं कल्पितं मनोगतं सङ्कल्पम् अतुलबलपूराक्रमः= अनुपमबलपराक्रमी भगवांस्तीर्थकरः अवधिना = अवधिज्ञानोपयोगेन आभुज्य = ज्ञात्वा, तत्संशयनिवारणार्थम् इन्द्रसंदेह दूरीकरणार्थ स्वपादाङ्गुष्ठाग्रेण = निजचरणाङ्गुष्ठाग्रभागेन सिंहासनस्य = सिंहासनाकारपरिणतमेरुपर्वतावयवस्य एकदेशम् = एकभागं स्पृशति । ततः = स्पर्शनानतरं खलु भगवतस्तीर्थकरस्य अङ्गुष्ठाग्रस्पर्शमात्रेण 'महापुरुषाणां= श्रेष्ठपुरुषाणां चरणस्पर्शेन अहं पावनः = पवित्रः संजातोऽस्मि' - इति कृत्वा = इति ज्ञात्वा मेरुः हर्षित इव कम्पितुम् आरब्धः । अत्र कलशसंख्यायां धातकीखण्डादिज्यौतिषेन्द्रादिदेवकलशाविवक्षा बोध्येति ||सू०६४ || हुआ कि प्रभु बालक हैं, शिरीष पुष्प के समान अतिशय कोमल हैं। यह पांच लाख सोलह हजार छयानवे (५१६०९६) जल-भरे महाकलशों की अत्यन्त विशाल जलधारा को कैसे सह सकेंगे ? । इस प्रकारके शक्र के आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनोगत संकल्प को अतुल बल और अनुपम पराक्रम से सम्पन्न भगवान् तीर्थकर ने अवधिज्ञान से जान करके, उनके संशय को दूर करने के लिए, अपने पैर के अंगूठे के अग्रभाग से अपने आधारभूत (जिस पर वह विराजमान थे) मेरुपर्वत के अवयवरूप सिंहासन के एक भाग का स्पर्श किया। भगवान् तीर्थंकर के अंगूठे के अग्रभाग से स्पर्श करते ही 'महापुरुषों के चरण-स्पर्श से मैं पावन हो गया' ऐसा जान कर मानों हर्ष के कारण मेरुपर्वत कापने लगा। यहां धातकीखण्ड आदि के ज्योतिपी देवेन्द्र आदि देवोंके कलशोंकी विवक्षा नहीं की गयी है । सू०६४॥ મનેાગત સંકલ્પ (વિચાર) ઉત્પન્ન થયે કે પ્રભુ બાળક છે, શિરીષ-પુષ્પના જેવાં અતિશય કામળ છે. તે આ પાંચ લાખ સેાળ હજાર છન્નું (૫૧૬૦૯૬) જળપૂણું મહાકળશેાની અત્યંત વિશાળ જળધારાને કેવી રીતે સહન કરી શકશે ? આ પ્રકારના શક્રના આધ્યાત્મિક, પ્રાર્થિત, ચિન્તિત, કલ્પિત, મનેાગત સંકલ્પને, અનુપમ બળ અને અનુપમ પરાક્રમવાળા ભગવાન તીર્થંકરે અવિધજ્ઞાનથી જાણીને તેની શકાને દૂર કરવા માટે, પેાતાના પગના અંગુઠાના અગ્રભાગથી પેાતાના આધારભૂત (જેના પર તેઓ વિરાજમાન હતાં) મેરુપર્યંતના અવયવરૂપ સિંહાસનના એક ભાગના સ્પર્શ કર્યાં. ભગવાન તીર્થંકરના અ`ગુઠાના અગ્રભાગના સ્પર્શ થતાં જ “મહાપુરુષોનાં ચરણ-સ્પશથી હું પાવન થઈ ગયે.” એમ માનીને જાણે હને લીધે મેરુ પર્યંત કપવા લાગ્યા. અહિ ધાતકીખંડ આદિના જ્યાતિષી દેવેન્દ્ર આદિ દેવાના કળશાની વિવક્ષા કરેલ નથી. (સ્૦૬૪) શ્રી કલ્પ સૂત્ર : ૦૨ (AAAAAAAAAA कल्प मञ्जरी टीका देवप्रमोदाष्टविध कलश शक्रेन्द्रचिन्तामेरुकम्पनवर्णनम् ॥५०॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy