SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥५१॥ क मूलम्—जं समयं च णं मेरू कंपिउमारद्धो, तं समयं च णं पुढवी कंपिया, समुद्दो खुद्धो, सिहराणि पडिउमरद्धाणि । तेसिं सयल- जगजीवजाय-हियय - विदारगो भयमेवो महासदो समुब्भूओ । तिहुयणंसि महं कोलाहलो जाओ। लोगा भयभीया जाया । सव्वजंतुणो भयाउला सयसयद्वाणाओ निस्सरिय ' को अम्हाणं तायगो' भविस्सर-त्ति कट्टु सरणमन्नेसिउं विव जत्थ तत्थ पलाइउमारद्वा । सब्वे देवा देवीओ यावि भवि ग्गमाणसा जाया । तणं से सके देविंदे देवराया एवं चिंते- 'जणं अयं विसालो मेरू इमस्स कमलाओवि कोमलस बालगस्स पहुणो उवरि पडिस्सर, तो अस्स बालगस्स का दसा भविस्सर ?, इमस्स बालगस्स अम्मापि - ऊणं समीवे कहं गमिस्सामि ? किं कहिस्सामि ?-त्ति कट्टु सकिंदो अज्झाणोवगओ झियाय । तओ 'केण एवं कडं' - ति कट्टु सके देविंदे देवराया आमुरुते मिसिमिसंते कोवग्गिणा संजलिए श्रहिं पउंजइ । तए णं ओहिणा नियदोस विष्णाय भगवत्र तित्थयरस्स पायमूले करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - णायमेयं अरहा ! विष्णायमेयं अरहा ! परिण्णायमेयं अरहा ! सुयमेयं अरहा ! अणुहूयमेयं अरहा ! जे अईया जे य पपन्ना जे य श्रागमिस्सा अरहंता भगवंतो ते सव्वेऽवि अनंतबलिया अनंतबीरिया अनंतपुरिसकारपरकमा हति-त्ति कट्टु बंदर नमसर, वंदित्ता नमसित्ता नियअवराहं स्वमावेइ ||०६५|| छाया - यस्मिन् समये च खलु मेरुः कम्पितुमारब्धः, तस्मिन् समये च खलु पृथ्वी कम्पिता, समुद्रः क्षुब्धः शिखराणि पतितुमारब्धानि । तेषां सकलजगज्जीवजातहृदयविदारको भयभैरवो महान् शब्दः मूल का अर्थ - - 'जं समयं च णं' इत्यादि । जिस समय मेरु पर्वत काँपने लगा, उस समय निश्चय ही सारी पृथ्वी काँप उठी, समुद्र क्षुब्ध हो गया, शिखर गिरने लगे, समस्त संसार के जीवों के हृदय को विदारण करने वाला महान् भयंकर नाद हुआ। तीनों लोक में बड़ा कोलाहल हो भूजना अर्थ - 'जं समयं च णं' इत्याहि के समये सुमेरु पर्वते न शरु युते समये गायी પૃથ્વી ક ́પવા લાગી. સમુદ્રો ખળભળી ઉઠ્યાં. શિખરા ઉપરા-ઉપરી પડવા મંડયાં. સમસ્ત સ ંસારી જીવાના યને ભેદી નાખે તેવા દારુણ અવાજ થયો. ત્રણે લેકમાં કોલાહલ મચી ગયા. લેકે ડરના માર્યા ભયભીત થવા લાગ્યાં. શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका मेरुकम्पनेन त्रिभु वनस्थित जीवानां भयं, शक्रे न्द्रस्य चि न्ता, क्रोधः, कम्पकारण परिज्ञानं, क्षामणं च । ॥५१॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy