SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प सूत्रे पणवत्य-धिक-षोडशसहस्र-संयुतानि पञ्च लक्षाणि कलशानां दृष्ट्वा शक्रस्य देवेन्द्रस्य देवराजस्य अयमेतद्रूपः आध्यात्मिकः १, पार्थितः २, चिन्तितः ३, कल्पितः ४, मनोगतः ५ संकल्पः समुदपद्यत- “यदयं बालशिरीषकुसुमसुकुमारः प्रभुः एतावतां जलसंभृतानां महाकलशानां महामहती जलधारां कथं सहिष्यते" इति। एवंविधं शक्रस्य आध्यात्मिकम् ५ अवधिना आभुज्य तत्संशयनिवारणार्थम् अतुलबलपराक्रमी भगवान् तीर्थकरः स्वकपादाङ्गुष्ठाग्रेण सिंहासनस्यैकदेशं स्पृशति। ततः खलु भगवतस्तीर्थकरस्य अङ्गष्ठावस्पर्शमात्रेण मेरु: 'महापुरुषाणां चरणस्पर्शन अहं पावनो जातोऽस्मि" इति कृत्वा हर्षित इव कम्पितुमारब्धः ।।सू०६४॥ ___टीका-'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये देवप्रमोदः देवानां हर्षः अतीव मञ्जरी ॥४७॥ टीका आध्यात्मिक, प्रार्थित, चिन्तित, कल्पित, मनोगत संकल्प उत्पन्न हुआ कि शिरीष के कुसुम के समान सुकुमार यह शिशु भगवान् इतने जलपूर्ण महाकलशों की अत्यन्त विशाल जलधारा को किस प्रकार सहेंगे? शक्र के इस प्रकार पांचों प्रकार के विचार अवधिज्ञान से जान कर, उनकी शंकाको दूर करने के लिए, अतुल बल और पराक्रम वाले तीर्थकर भगवान्ने अपने पैर के अंगूठे के अग्रभाग से सिंहासन के एक भाग का स्पर्श किया, तब भगवान तीर्थकरके अंगूठे के स्पर्शमात्र से मेरु पर्वत कापने लगा, मानो 'महापुरुषों के चरणस्पर्श से मैं पावन हो गया' ऐसा सोचकर हर्ष से हिलने लगा हो ॥सु०६४॥ टीका का अर्थ--'तए णं' इत्यादि। उस काल और उस समय में देवों को अतीव लोकोत्तर आनन्द र विधकलशशक्रेन्द्रचिन्तामेरुकम्पनवर्णनम् જોઈને દેવેન્દ્ર દેવરાજ શક્રને એવો આધ્યાત્મિક, પ્રાર્થિત, ચિન્તિત, કલ્પિત, મને ગત સંક૯૫ ઉત્પન્ન થયે કે શિરીષના ફૂલ જેવો સુકુમાર આ બાળક (ભગવાન) આટલાં બધાં, જળથી ભરેલાં મહાકળશેની અત્યંત વિશાળ જળધારાને કેવી રીતે સહન કરી શકશે? શફનાં આ પ્રકારના પાંચે વિચારોને અવધિજ્ઞાનથી જાણીને તેની શંકાનું નિવારણ કરવા માટે, અપાર બળ અને પરાક્રમવાળાં તીર્થંકર ભગવાને પોતાના પગના અંગુઠાના અગ્રભાગથી સિંહાસનના એક ભાગને સ્પર્શ કર્યો. ત્યારે ભગવાન તીર્થકરના અંગુઠાના સ્પર્શ માત્રથી જ મેરુ પર્વત કંપવા લાગે. જાણે “મહાપુરુષોનાં ચરણ સ્પર્શથી હું પાવન થઈ ગયે”-એમ ધારીને હર્ષથી ડોલવા લાગે (સૂ) ૬૪) ASTRI -'तेण कालेणं' त्यात आणे भने ते समय होने मत्योत्त२ भान ययो. ॥४७|| શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy