SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥ १०१ ॥ कलाचार्यः प्रभोः = श्रीवर्धमानस्वामिनः शोभनम् प्रशस्तम् आगमनम् अवगम्य = बुद्ध्वा प्रसन्नः = सन्तुष्टः उच्चासनम् अध्यासीनः = आश्रितः अहीनप्रमोदपीनः = अमन्दानन्दपुष्टः अधुनैव = इदानीमेव तरलतरहारः = अनुपमहारधारकः अनुगतपरिवारः = परिजन सहितः, राजकुमारः = सिद्धार्थनृपपुत्रः भासमानः = गाम्भीर्यादिगुणैः शोभमानः वर्द्धमानः = तदाख्यः कुमारो मम अन्तिके पार्श्वे आगमिष्यति इति कृत्वा = इति बुद्ध्वा, तस्प्रतीच्छां= श्रीमहावीरागमनवाटनिरीक्षणम् अकरोत् = कृतपान । किन्तु खण्डितकलामण्डितः = अल्पकलाभिज्ञः पण्डितः किम् अखण्डकलामण्डितं = सकलकलाभिज्ञं तं=श्रीवर्धमानस्वामिनं पुरुषोत्तमं = पुरुषश्रेष्ठं सकला - नवद्य-विद्या- ऽधिष्ठातृ-देवता- विधेय-वन्दनं= सर्वसमीचीन विद्याऽधिपतिदेवताकर्तव्यवन्दनं - सरस्वत्याऽपि वन्दनीयं त्रिशलानन्दनं = त्रिशलापुत्रं भगवन्तं पाठयितुं = शिक्षयितुं शक्नुयात् ? अपि तु न शक्नुयात्, तस्य स्वतः संबुद्धत्वात्, अमुमेवार्थे प्रकारान्तरेणाह - परिशुद्धं काञ्चनं स्वर्ण किं शोध्येत ? अपि तु न शोध्येत, स्वतः परिशुद्धत्वात्, आम्रतरुः = आम्रवृक्षः तोरणैः आगमन जानकर प्रसन्न हुआ और ऊँचे आसन पर बैठा हुआ वह हर्ष की तीव्रता से फूल उठा-पुष्ट हो गया। अद्वितीय हार के धारणहार, गंभीरता आदि गुणों से सुशोभित, सिद्धार्थ महाराज के पुत्र राजकुमार वर्धमान अभी-अभी परिवार सहित मेरे समीप आएँगे, इस प्रकार विचार कर कलाचार्य उनके आने की बाट जोहने लगा । किन्तु थोड़ी-सी कलाओं का ज्ञाता पंडित, समस्त कलाओं में निपुण, पुरुषों में उत्तम, सब श्रेष्ठ विद्याओं के अधिपति देवता के द्वारा भी वन्दनीय, अर्थात् सरस्वती के द्वारा भी स्तवनीय त्रिशलानन्दन भगवान् को क्या पढ़ाने में समर्थ हो सकता था ?, अर्थात् नहीं हो सकता था, क्यों कि वे तो स्वयंसंबुद्ध थे। इसी अर्थ को दूसरे प्रकार से कहते हैं- पूर्ण रूप से शुद्ध स्वर्ण को क्या शोधा जाता है ? नहीं હની તીવ્રતાથી ફૂલી ગયાં. અનુપમ હારને ધારણ કરનાર, ગંભીરતા આદિ ગુણાથી સુશૅાભિત, સિદ્ધાર્થ મહારાજાના પુત્ર, રાજકુમાર વર્ધમાન હમણાં જ પરિવાર સાથે મારી પાસે આવશે એવા વિચાર કરીને કલાચાર્ય તેમના આગમનની રાહ જોવા લાગ્યાં. પણ ઘેાડી એવી કળાએ જાણનાર પડિત, સમસ્ત કળામાં નિપુણ, પુરુષામાં ઉત્તમ, બધી શ્રેષ્ઠ વિદ્યાઓના અધિપતિ દેવતા વડે પણ વન્દનીય, એટલે કે સરસ્વતી દ્વારા પણ સ્તવનીય ત્રિશલાનન્દન ભગવનાને ભણાવવાને શું શક્તિમાન થઈ શકતાં હતાં !. આજ અથ ખીજી રીતે દર્શાવે છે. શુ શુદ્ધ તદ્ન સાનાને શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका कलाचार्य स्य भगवदागमनप्रतौक्षा. ॥१०१॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy