SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३७८|| इव ध्यानकोष्ठः, तमुपगतः, यथा कोष्ठगतं धान्यं विकीर्णे न भवति तथैव ध्यानतः इन्द्रियान्तः करणवृत्तयो बहिन यान्तीति भावः, नियन्त्रितचित्तवृत्तिमानित्यर्थः । संयमेन = सप्तदशविधेन तपसा = द्वादशविधेन आत्मानं भावयमानः = वासयन् विहरति ॥ ०१०६ ॥ मूलम् - तरणं अग्निभूई माहणो सव्वविजापारगो इंदभूइव्व चिंतेइ सच्चे सो महं इंदजालिओ दोस । अणेण मम भाया इंदभूइ वंचिओ । अहुणा श्रहं गच्छामि असन्वण्णुं अप्पाणं सव्वण्णुं मण्णमाणं तं धुतं पराजिणिय मायाए वंचियं मज्झभायरं पडिणियमिति वियारिय पंचसयसिस्सेहिं परिवुडो सगन्धं पहुसमी वे पत्तो । तं भगवं नामसंसयनिद्देसपुत्रं संबोहिय एवं वयासी - भो अग्गिभूई । तुज्झमणंसि कम्मविसए संसओ वट्ट - जं कम्मं अस्थि वा नत्थि ? “पुरुष एवेद 'U' सर्वं यद्भूतं यच्च भाव्यं" इच्चाइ वेयवयणाओ सव्वं अप्पाचेव न कम्मं । जईकम्मं भवे ताहे पञ्चकखाइप्यमाणेणं तं लब्भंसिया, तं नत्थि ? जइकम्मं मन्निजइ ताहे तेण मुत्तेण कम्णा सह अस्सजीवस्स कहं संबंधो हवेज्जा ? अमुत्तस्स जीवस्स मुत्ताओ कम्मा उवघायाणुग्गहा कह होउ सकिज्जा ? जहा आगासो खग्गाइणा न छिज्जर, चंदणेण नोबलिविज्जइति, तं मिच्छा, अइसयणाणिणो कम्मं पच्चक्रवत्तणेण पाति, छउमत्थाउ जीवाणं वेचित पासिय तं अणुमाणेण जाणंति । कम्मस्स विचित्तयाए वेव पाणीणं सुदुहाइभावा संपजंते, जओ कोई जीवो राया हवइ, कोई आसो गओ वा तस्स वाहणो हव afa पाई, कोई छत्तधारगो हवइ । एवं कोवि खुयखामो भिक्खागो होइ, जो अहोरत्तं अडमाणो वि भिक्ख न लहइ । जमगसम ववहरमाणाणां पोयवणियाणं मज्झे एगो तरह, एगो समुदंमि बुडइ । एयारिसाणं कज्जाणं किसी भी एक वस्तु में एकाग्रतापूर्वक चित्त का स्थिर होना ध्यान कहलाता है। वे उसी ध्यान रूपी कोष्ठ (कोठी) में स्थित थे । अर्थात् जैसे कोठी में रहा हुआ धान इधर-उधर बिखरता नहीं है, उसी प्रकार ध्यान करने से इन्द्रियों की तथा मन की वृत्ति बाहर नहीं जाती है। आशय यह है कि इन्द्रभूति अनगार ने अपने चित्त की वृत्ति को नियंत्रित कर लिया था। वे सत्तरह प्रकार के संयम और द्वादश प्रकार के तप से आत्मा को भावित करते हुए विचरने लगे ॥ ०१०६ ॥ પૂર્ણાંક ચિત્તનું સ્થિર હોવું તેને ધ્યાન કહે છે, તે એજ ધ્યાન રૂપી કાષ્ઠ (કાઠી)માં રહેલ હતા. એટલે કે જેમ કાઠીમાં રહેલ અનાજ આમ તેમ વેરાતું નથી, એજ પ્રમાણે ધ્યાન ધરવાથી ઇન્દ્રિયાની તથા મનની વૃત્તિ બહાર જતી નથી. આશય એછે કે ઇન્દ્રભૂતિ અણુમારે પાતાની ચિત્તની વૃત્તિને નિય ંત્રિત કરી લીધી હતી. તે સત્તર પ્રકારના સયમ અને બાર પ્રકારના તપ વડે આત્માને વાસિત કરતા વિચરવા લાગ્યા. (સૂ૦૧૦૬) શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका अग्निभूतेः कर्मविषयक संशयनिवारणं तस्य दीक्षाग्रहणं च। ॥सु० १०६ ॥ ॥३७८॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy