SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी ॥२८८॥ टीका कस्यापि राजवरस्य महाराजस्य ईश्वरस्य धनिकस्य वा कन्या-पुत्री दृश्यते आकारेण ज्ञायते, इयं बालिका आपद्भाजन-दुःखपात्रम् मा भवतु' इति इत्थं चिन्तयित्वा-विचार्य सः धनावहः श्रेष्ठी तदिष्टं वेश्याभिलषितं द्रव्य-मूल्यं दत्त्वा तां-वसुमती कन्यां राजपुत्रीं गृहीत्वा आदाय निजभवने स्वगृहे अनयत्-नीतवान् । स्वगृहाऽऽनयनानन्तरं श्रेष्ठी धनावहः मूला-नाम तद्भर्या धनावहस्ती च तां वसुमती निजपुत्रीमिव स्वकन्यावत् पालयितुं रक्षितुं पोषयितुं च उपाक्रमेताम् आरभेते स्म । एकदा ग्रीष्मकाले ग्रीष्मऋतु समये अन्यभृत्याभावे-अपरकिङ्करानुपस्थितौ सा वसुमती, श्रेष्ठिना-धनावहेन वार्यमाणाऽपि ग्रामान्तराद् गृहम् स्वभवनम् आगतस्य श्रेष्ठिन:-धनावहस्य पादपक्षालनं अकरोत-पितृबुद्धया कृतवती। पादौ-धनावहस्य चरणौ प्रक्षालयन्त्याः तस्याः-वसुमत्याः, केशपाश:-केशकलापः छुटितः-बन्धान्मुक्तो जातः। तदा अस्याः केशपाशः आभूमौ पङ्किलभुवि मा पततु । इति कृत्वा इति विचार्य तं केशपाशं स लडकी यह या तो बडे राजा की या किसी धनवान् की बेटी होनी चाहिए। वह बेचारी लडकी दुखिनी न हो तो अच्छा।' ऐसा सोचकर धनावह सेठने वेश्या का मुंहमांगा मोल चुकाकर राजकुमारी वसुमती को ले लिया। वह उसे अपने घर ले गये। घर ले जाने के पश्चात् धनावह सेठ और उनकी पत्नी मूलाने वसुमती का अपनी ही बेटी के समान पालन-पोषण करना आरंभ किया। एक वार ग्रीष्म ऋतु का समय था, सेठ धनावह दूसरे गांव से लौट कर अपने घर आये थे। जब वे घर आये. उस समय कोई नौकर उपस्थित नहीं था। अत एव वसुमती ही धनावह को अपना पिता समझकर पैर धोने लगी। धनावहने मना किया, पर वह नहीं मानी। जब वसुमती धनावह के चरण प्रक्षालन कर रही थी, उस समय उसका केशकलाप (जुड़ा) खुल गया। सेठ धनावहने सोचा-इसके बाल कीचड़રાજાની અથવા કોઈ પૈસાદારની દીકરી હોવી જોઈએ. આ બિચારી બાળા દુઃખી ન થાય તે સારૂં” એવું વિચારીને વેશ્યાને મેં માગ્યા દામ ચૂકવીને તેણે વસુમતીને લઈ લીધી. તે તેને પિતાને ઘેર લઈ ગયે. ઘેર લઈ ગયા પછી ધનાવહ શેઠ અને તેની પત્ની મૂલાએ વસુમતીનું પિતાની જ પુત્રીની જેમ પાલનપોષણ કરવા માંડયું. એકવાર ગ્રીષ્મ ઋતુને સમય હતે. ધનાવહ શેઠ બીજે ગામ જઈને પિતાને ઘેર પાછા ફર્યા. જ્યારે તેઓ ઘેર આવ્યા ત્યારે કેઈ નેકર હાજર ન હતું તેથી વસુમતી જ ધનાવહને પિતાના પિતા ગણીને તેમના પગ ધેવા લાગી. ધનાવહે ના પાડી, પણ તે માની નહીં જ્યારે વસુમતી ધનાવહના પગ દેતી હતી ત્યારે તેને કેશકલાપ चन्दनबालायाः चुरित वर्णनम् । सू०९६।। ॥२८८॥ શ્રી કલ્પ સૂત્ર: ૦૨.
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy