SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प मूत्रे ॥१३६॥ छाया-ततः खलु ते मनुजाः सुरेन्द्राः असुरकुमारेन्द्रौ नागकुमारेन्द्रौ सुपर्णकुमारेन्द्रौ च तां शिविकामुद्वहन्तः उत्तरक्षत्रियकुण्डपुरसंनिवेशस्य मध्यमध्येन निर्गच्छति निर्गत्य यत्रैव ज्ञातषण्डमुद्यानं तत्रैव उपागच्छन्ति, उपागत्य ईपद्रनिप्रमाणम् अस्पृष्टे भूमिभागे शनैः शनैः पुरुषसहस्रवाहिनीं चन्द्रप्रभां शिविकां स्थापयन्ति । ततः खलु श्रमणो भगवान् महावीरः तस्याः शिविकायाः शनैः शनैः प्रत्यवतरति, प्रत्यवतीर्य सिंहासनवरे पूर्वाभिमुखः संनिषण्णः। ततः पश्चात् भगवान् उत्तरपौरस्त्ये दिग्भागे उपागच्छति, उपागम्य हारार्द्धहारादिकं सर्वालङ्कारमवमुश्चति । ततः खलु वैश्रवणो देवो जन्तुपातं पतितः श्रमणस्य भगवतो महावीरस्य हंसलक्षणे श्वेतवन्ने आभरणालङ्कारान् प्रतीच्छति ॥ सू०७७॥ मञ्जरी टीका ऽयाणे मूल का अर्थ-'तए णं' इत्यादि-तत्पश्चात् वे मनुष्य, सुरेन्द्र, दोनों असुरेन्द्र, दोनो नागकुमारेन्द्रमा देवेन्द्रादिऔर दोनों सुपर्णकुमारेन्द्र उस शिबिका को वहन करते हुए उत्तरक्षत्रियकुण्डपुर संनिवेश के बीचोंबीच मिः शिविसे निकले। निकलकर जहाँ ज्ञातखण्ड उद्यान था वहाँ पहुँच कर उन्होंने एक हाथ से कुछ कम धरती PA का द्वारा भगवतः के ऊपर धीरे-धीरे पुरुषसहस्रवाहिनी चन्द्रप्रभा शिविका को स्थापित किया। तब श्रमण भगवान् महावीर ज्ञातखण्डोउस शिविका से धीरे-धीरे नीचे उतरे। उतर कर श्रेष्ठ सिंहासन पर पूर्व की ओर मुख करके विराजे। तत्पश्चात् भगवान् उतरपूर्व दिशा-ईशान कोण में पधारे और पधार कर हार, अर्थहार आदि सब समानयअलंकारों को उतारने लगे। तब वैश्रवण देव, जैसे कोई जन्तु उड़ता हुआ आपड़ा हो-सहसा आ पहुँचते हैं नम्। सू०७७॥ भूसनी अय-तएण' त्याहि. त्या२ मा भनुष्य-न्द्रीथा पहन ४शती प्रभुनी मा पासपी, उत्तर क्षत्रियકુડપુર સંનિવેશની મધ્યમાંથી નીકળી જ્યાં “જ્ઞાતખંડ” ઉદ્યાન હતું ત્યાં તે પાલખી પહોંચી. પહોંચ્યા પછી ધરતીથી એક હાથ લગભગ ઉંચે, આ પાલખીને સ્થાપિત કરવામાં આવી. આ પાલખીનું નામ “ચંદ્રપ્રભા’ હતું. પાલખી છેલ્યા પછી પ્રભુ ધીરે ધીરે પાલખીમાંથી નીચે ઉતર્યા. ઉતરને શ્રેષ્ઠ સિહાસન ઉપર પૂર્વ તરફ ॥१३६॥ મુખ રાખીને બિરાજયા. ત્યાંથી ઉઠી, ભગવાન ઈશાન ખૂણામાં પધાર્યા; અઢાર સેરા, નવ સેરા હા૨ આદિ સર્વ અલંકારો અને આભૂપાને ઉતારવા લાગ્યાં. તે વખતે વૈશ્રવણ, ઉડતાં જંતુની માફક આવી પહોંચી ભગવાનનાં સવ અલંકાર અને આ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy