SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥१३५॥ 套餐實真阊餐實無資洒洒實風強 बलीन्द्रौ, नागकुमारेन्द्रौ -धरण भूतानन्देन्द्रौ सुपर्णकुमारेन्द्रौ वेणुदेव वेणुदा लिनामानौ च एते पद् भवनपतीन्द्राः, तेऽमी क्रमेण उद्वहन्ति । तत्र - शिविकामुद्वहत्सु सुरेन्द्रा- सुरकुमारेन्द्र - नागकुमारेन्द्र- सुपर्णकुमारेन्द्रेषु मध्ये सुराः तां= श्रीवीराधिष्ठितां शिविकां पूर्वदिशि= पूर्वदिग्भागावच्छेदेनोद्वहन्तीत्युत्तरेण सम्बन्धः, नागकुमारेन्द्रौ - धरणभूतानन्देन्द्रौ, दक्षिणस्यां दिशि= दक्षिणदिग्भागावच्छेदेन तां शिविकामुद्वहतः, असुरकुमारेन्द्रौ - वमरवलीन्द्रौ अपरदिशि = पश्चिमदिग्भागावच्छेदेन तामुद्वहतः सुपर्णकुमारेन्द्रौ - वेणुदेव - वेणुदा लिनामानौ उत्तरदिशि = उत्तर दिग्भागावच्छेदेनेोद्वहतः ।। सू०७६ ।। मूलम् - तए णं ते मणुया सुरिंदा असुरकुमारिंदा नागकुमारिंदा सुवण्णकुमारिंदा य तं सिवियं उन्हमाणा उत्तरखत्तिय कुंडपुर संनिवेसस्स मज्झंमज्झेण निम्गच्छत्ति निग्गच्छित्ता जेणेव णायसंडे उज्जाणे तेणेव उवा गच्छंति, उवागच्छित्ता ई सिरयणिष्पमाणं अच्छोप्पेणं भूमिभागेणं सणियं सणियं पुरिससहस्सवाहिणि चंदप्पहं सिबियं ठवेंति । तए णं समणे भगवं महावीरे ताओ सिवियाओ सनियं२ पच्चोयर, पच्चोयरिता सीहासणवरे पुव्वाभिमु संनिसणे । तत्र पच्छा उत्तरपुरत्थिमे दिसीभाए उवागच्छर, उवागच्छित्ता हारद्धहाराइयं सव्वालंकारं श्रोमुयइ । नए णं वेसमणेदेवे जंतुवायपडिए समणस्स भगवत्री महावीरस्स हंसलक्खणे सेयवत्थे आभरणालंकाराई पडिच्छइ ॥ सू०७७ ॥ धरण और भूतानन्द नामक नागकुमारेन्द्र, वेणुदेव और वेणुदालि नामक सुपर्णकुमारेन्द्र- ये छह भवनपतियों के इन्द्र क्रमशः वहन करने लगे । शिविका को वहन करने वाले सुरेन्द्रों, असुरेन्द्रों, नागकुमारेन्द्रों तथा सुपर्णकुमारेन्द्रों में से सुरेन्द्र सौधर्मादि उस वीराधिष्ठित शिबिका को पूर्व दिशा की तरफ से वहन किये, भूतानन्द नामक नागकुमारेन्द्रो पश्चिम दिशा की तरफ से, धरण और असुरेन्द्र चमर बलि दक्षिण की तरफ से वहन किये और वेणुदेव तथा दाल नामक दोनों सुपर्णकुमारेन्द्र उत्तर की ओर से ॥ सू०७६ ॥ અને ભૂતાનંદ નામના નાગકુમારૅન્દ્ર, વેણુદેવ અને વેણુદાલિ નામના સુપ કુમારેન્દ્ર-એ છ ભવનપતિઓનાં ઇન્દ્ર ક્રમશઃ વહન કરવા લાગ્યાં. પાલખીને ઉપાડનાર સુરેન્દ્રો, અસુરેન્દ્રો નાગકુમારેન્દ્રો, તથા સુપ`કુમારેન્દ્રોમાંથી સુરેન્દ્ર પ્રભુની તે પાલખીને પૂર્વ દિશા તરફથી ઉપાડી નાગકુમારેન્દ્રે પશ્ચિમ દિશાની તરફથી, ધરણ અને ભૂતાન નામના અસુરકુમારેન્દ્ર દક્ષિણ તરફથી અને વેદેવ તથા વેદાલિ નામના અને સુપકુમારૅન્દ્રે ઉત્તરની તરફથી પ્રભુની पासणी उपाडी ॥७६॥ શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका सुरेन्द्रादी नां पूर्वादिदिक्क्रमेणशिबिका वहनम् । ।। सू० ७६ ॥ ॥१३५॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy