SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥१३४॥ 鄭藏 वैकियrयोत्पाद्य यत्रैव = यस्मिन्नेव स्थाने श्रमणो भगवान् महावीरः, तत्रैव तस्मिन्नेव स्थाने उपागच्छति, उपागम्य श्रमण भगवन्तं महावीरं त्रिकृत्वः =वारत्रयम् आदक्षिणप्रदक्षिणं करोति, कृत्वा श्रीवीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा परिहितबहुमूल्याभरणक्षौमकवत्रं =धारितमहर्घाभरणकौशेयवसनं, भगवन्तं तीर्थकरं शिविकायां निषादयति- उपवेशयति । ततः खलु शक्रेशानौ = शक्र ईशान मौ द्वावपि = उभावपि इन्द्रौ भगवतो द्वयोः = उभयोः दक्षिणवामपार्श्वयोः= दक्षिणावामभागयोः मणिरत्नखचितदण्डैः संलग्नमणिरत्नयष्टिकैः, चामरैः भगवन्तं = श्रीवीरस्वामिनं बीजयतः । ततः खलु तां= श्रीवीराधिष्ठितां शिविकां सर्वतः पूर्व मनुष्याः पुलकितरोमाञ्चिताः, तथा हर्षवशत्रिसर्पद्धदया:=आनन्दोल्लसितहृदयाः सन्तः उद्वहन्ति, पश्चात् - सुरेन्द्राः = वैमानिकेन्द्रा सौधर्मोदयः, असुरकुमारेन्द्रौ चमरशिबिका वैक्रियशक्ति से उत्पन्न की। शिविका की विकुर्वणा करके शकेन्द्र जिस जगह श्रमण भगवान् महावीर थे, उसी जगह आये । आकर श्रमण भगवान् महावीर को तीन वार आदक्षिण प्रदक्षिण पूर्वक वन्दना की, नमस्कार किया । वन्दनानमस्कार करके महामूल्यवान क्षौम वस्त्रों को धारण किये हुए भगवान् तीर्थकर को शिविका में विठलाये । तत्पश्चात् शक्र और ईशान - यह दोनों इन्द्र भगवान् के दाहिनेबांये पार्श्व भाग में ( खड़े होकर ) मणियों और रत्नों के डंडों वाले चामर भगवान् श्रीवीर स्वामी पर बजने लगे । तदनन्तर श्रीवीर भगवान् जिसमें विराजमान थे, उस पालकी को पहले रोमांचित और हर्ष के उल्लसित हृदय वाले मनुष्यों ने उठाया। बाद में वैमानिकों के इन्द्र, सौधर्म, चमर और बलि नामक असुरेन्द्र, નામની મોટી શિબિકા વૈક્રિય શક્તિથી શક્રેન્દ્રે બનાવી. શિબિકા તૈયાર કરીને શક્રેન્દ્ર જયાં ભગવાન મહાવીર ખીરાજમાન હતાં. ત્યાં પધાર્યા આવીને શ્રમણ ભગવાન મહાવીરને ત્રણવાર દક્ષિણથી આરભીને પ્રદક્ષિણા કરીને વન્દના કરી, નમસ્કાર કર્યો, વન્દના-નમસ્કાર કરીને જેમણે મહામૂલ્યવાન ક્ષૌમ વસ્ત્રોને ધારણ કર્યા છે એવાં ભગવાન તીથ કરને પાલખીમાં બેસાડયાં. ત્યાર બાદ શક અને ઇશાન એ અને ઇન્દ્રો ભગવાનને જમણે-ડાબે પડખે ઉભા રહીને મણીઓ તથા રત્ના જડીત ચામર પ્રભુ મહાવીર ઉપર ઢાળવા લાગ્યાં. ત્યાદ બાદ શ્રીવીર ભગવાન જેમાં વિરાજમાન હતાં તે પાલખીને સૌ પ્રથમ રામાંચિત અને હર્ષોંને કારણે ઉલ્લસિત હૃદયવાળા મનુષ્યાએ ઉપાડી. ત્યારબાદ વૈમાનિકાના ઈન્દ્ર, ચમર અને મિલ નામના અસુરેન્દ્ર, ધરણ શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवतः शिबिकाया उद्वहनप्रकारः ॥सू०७६॥ ॥१३४॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy