SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्र ||२९८ || 晚安漫漫漫漫 कठिनवृक्षस्य कीले= कीलकद्वयं निर्माय कृत्वा कुठारमहारेण = कुठारपृष्ठापातेन अन्तः = कर्णाभ्यन्तरे निखन्य = वेश्य तयोः = निखातयोः कीलकयोः उपरिभागौ-कर्णविवरतो बहिर्भूतभागौ अच्छिनत् = कुठारेण छेदितवान् । येन हेतुना ते = कर्ण निखाते कीलके न कोऽपि = कश्चिदपि दृष्ट्वा ज्ञातुं शक्नुयात् नापि च निस्सारयितुं =अपनेतुं शक्नुयात् । प्रभोः= श्री वीरस्वामिनः अयम् - एषः अष्टादशभवबद्धकर्मण: = अष्टादशे भवे= त्रिपृष्ठवासुदेवजन्मनि शय्यापालकस्य कर्णयोरुत्कलित शीशकद्रवनिक्षेपणेन बद्धस्य = उपार्जितस्य कर्मणः उदयः = उदयोवलिकायां प्रवेशः समुपस्थितः जातः । दुराशय: = दुरात्मा स गोपालः ततः तस्मात् स्थानात् निष्क्रम्य = निर्गत्य अन्यत्र गतः । प्रभु श्रीवीरस्वामी च ततः = षण्मानिकग्रामस्य बाह्योद्यानात् निष्क्रम्य = निःसृत्य मध्यमपापायाम् = मध्यमपापानामिकायां नगर्या भिक्षार्थाय = भिक्षार्थम् अटन = भ्रमन् क्रमेण सिद्धार्थश्रेष्ठिगृहम् अनुप्रविष्टः । तत्र - सिद्धार्थश्रेष्ठिगृहे खलु प्रयोजनवशादागतः खरकाभिधः = खरकनामावैद्यः = चिकित्सकः आस्ते= तिष्ठति । स च प्रभुं दृष्ट्वा अजानित = ज्ञातवान् यत् एतस्य=श्रीवीरस्य कर्णयोः कर्णद्वये केनापि दुर्जनेन शल्ये = कीले निखाते = कर्णविवराभ्यन्तरे प्रवेशिते, तेन=कील नामक कठिन वृक्षकी दो कीलें बनाकर तथा कुल्हाडे के पिछले भाग से ठोंक ठोंक कर गाड दीं। कानों के भीतर ठोंकी हुइ कीलों के बाहर निकले हुए सिरे उसने कुल्हाडे से काट डाले, जिस से देखनेवाला देख न सके कि कानों में कीले ठोंकी हुइ है और वह कीले निकल भी न सकें । भगवान ने अठारहवें भव में जो कर्म बाँधे थे, उनका यह फल था । उस भव में वह त्रिपृष्ठ वासुदेव थे । उन्होंने शय्यापालक के कानों में उकलता हुआ शीशेका रस डलवाया था। वही कमें अब उदय में आया । दुष्टाशय वह गुवाल उस स्थान से निकल कर दूसरी जगह चला गया। भगवान् वीरप्रभुने मानिक ग्राम से निकल कर मध्यमपावा नामक नगरी में भिक्षा के लिए भ्रमण करते हुए अनुक्रम से सिद्धार्थ नामक सेठ के घर में प्रवेश किया। सिद्धार्थ सेठ के घर खरक नामक वैद्य किसी प्रयोजन से आया था । उसने प्रभु को देखकर जान लिया कि इनके कानों के अन्दर किसी दुर्जनने कीलें ठोक दी हैं। कीलें ठोंकने के નિદ્ધત્ત કર્માનુ જડ ઉ ંડુ હેતુ નથી, તેથી તે નિર્મૂલ કરી શકાય છે. પણ નિકાચિત કર્મોને જડમુળથી કાઢી શકાતાં નથી. પ્રકૃતિ, સ્થિતિ, અનુભાગ અને પ્રદેશ એ ચાર ભેદ છે. નિન્દ્વત કર્મોમાં આ ચારે પ્રકારો ભસ્મીભૂત થઈ શકે છે, જ્યારે નિકાચિતમાં પ્રદેશવેદન જરૂર રહે છે. ભગવાને પૂર્વે બાંધેલાં નિકાચિત કર્મ આ ભવે તે મૂળ રસમાં ઉદય આવ્યું અને તેના ફળ રૂપે તેમના કાનમાં ખીલા ઠોકાયા. ક` બરાબર ભાગવાઈ રહ્યુ અને તેને અંતે આવતાં સિદ્ધાર્થી શેઠ અને વૈદ્યનુ મિલન થયું. આ બન્ને ધર્માત્માનાં મન ભગવાનનુ દુઃખ જોઇ ઘણા જ વિહવલ થયા. ખીલા પણ એવી રીતે નાખવામાં આવ્યા હતા કે શ્રી કલ્પ સૂત્ર : ૦૨ श्रीकल्पटीका अन्तिमोपसर्ग वर्णनम् । ॥ सू०९७॥ ॥२९८॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy