SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प सूत्रे ॥३८॥ वन्दित्वा स्तुत्वा च स्वाभिप्रायमिन्द्रः प्रकटयति-"अहणं" इत्यादिना, अहं खलु देवानुपिये! भगवतस्तीर्थकरस्य जन्ममहिमानं-जन्मोत्सवं करिष्यामि, तत्-तस्मात् हेतोः युष्याभिः नो भेतव्यम्=भयं न कर्तव्यम् , इति कृत्वा इति उक्त्वा अवस्वापनीं स्वपनकरणी निद्रां ददाति, दत्त्वा पञ्चपञ्चसंख्यकानि शक्ररूपाणि विकरोति= वैक्रियशक्त्योत्पादयति, तत्रतेषु पञ्चसु शक्ररूपेषु मध्ये एकः शक्र:=इन्द्रो भगवन्तं तीर्थकरं कोमलेन-मृदुना करतलसम्पुटेन=हस्ततलरूपसम्पुटेन गृह्णाति-धारयति १, तथा एका अन्यो द्वितीयः शक्रः पृष्ठतः पृष्ठप्रदेशे धवलिमजितमरालपत्रं-धवलिम्ना श्वेतत्वेन जितं मरालपत्रं हंसपक्षो येन तादृशम् आतपत्र छत्रं धरति २, द्वौ शक्रौ उभयोः भगवतो द्वयोर्वामदक्षिणयोः पार्श्वयोः चामरोतक्षेपंचामरोद्वीजनं कुरुतः ४, एकः पञ्चमः पुरन्दरः शक्रः वज्रपाणिः वज्रहस्तः सन् भगवतस्तीर्थकरस्य रक्षार्थ पुरतः भगवतोऽग्रे प्रवर्तते प्रचलति ॥०६१॥ मञ्जरी टीका भगवज्जन्मोत्सवं कर्तुकामस्य शक्रस्य तमादाय गमनम् इस प्रकार भगवान् की माता त्रिशला को वन्दना करके तथा स्तुति करके इन्द्र अपने अन्तिम अभिमाय को प्रकट करते हैं-'हे देवानुपिये! मैं भगवान् तीर्थकर का जन्ममहोत्सव करूँगा, अतः आप भय न करें। इस प्रकार कह कर इन्द्रने उन्हें अवस्वापनी निद्रा में सुला दिया। फिर पाच शक्र के रूपों की विक्रिया की, अर्थात् वैक्रिय शक्ति से अपने पाँच रूप बनाये। उन पांच इन्द्रो में से एक ने भगवान् तीर्थकर को अपने मृदुल करसम्पुट में ग्रहण किया, एकने अपनी श्वेतता से हंस के पंख को भी जीतने वाला छत्र धारण किया। दो इन्द्र भगवान् के दोनों पसवाडों में चामर बींजने लगे। एक पुरन्दर इन्द्र हाथ में वज्र लेकर भगवान् तीर्थकर की रक्षा के लिए आगे-आगे चले ॥१०६१॥ આ પ્રમાણે ભગવાનની માતા ત્રિશલાને વન્દના તથા સ્તુતિ કરીને ઈન્દ્ર પિતાને અંતિમ આશય કહે છે – "हे देवानुप्रिये! भगवान तीथ ४२ म-भाडोत्सर शश, तो आप उसे। भा." આ પ્રમાણે કહીને ઈન્દ્ર તેમને અવસ્થાપની નિદ્રામાં પિઢાડી દીધાં. પછી વૈકિયશકિતથી પિતાનાં પાંચ રૂપ બનાવ્યાં. તે પાંચ ઈન્દ્રોમાંથી એકે ભગવાન તીર્થકરને પોતાનાં કમળ કરસપુટમાં ઉપાડી લીધાં, એકે શ્વતતામાં હંસની પાંખને પણ મહાત કરનાર છત્ર ધારણ કર્યું, બે ઈન્દ્ર ભગવાનને બને પડખે ચામર ઢાળવાં લાગ્યાં. એક પુરન્દર ઈન્દ્ર હાથમાં વજા લઈને ભગવાન તીર્થંકરનાં રક્ષણને માટે આગળ-આગળ ચાલવા લાગ્યો (સૂ૦૬૧) ॥३८॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy