SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ कल्पमञ्जरी श्रीका यथा घटपटादिप्रकाशकत्वं तथा जिनस्य सदसवस्तुप्रकाशकत्वाद् नेत्ररूपत्वम्, तथा-सर्वजगजीववत्सलस्य= सकलभुवनवर्तिपाणिनां पुत्रवत् परिपालकस्य, तथा-हितकारक-मार्ग-देशिक-विभु-बायद्धिपभो:-हितकारको मार्गों-मोक्षमार्गः-सम्यग्ज्ञानदर्शनचारित्ररूपः, तस्य देशिका-उपदेशिका, तथा-विभ्वी सर्वभाषास्वरूपेण परिश्रीकल्पसूत्रे णमनात् सर्वव्यापिनी-सकलश्रोतजनहृदयसंक्रान्ततात्पर्यार्था, एवंविधा या वागृद्धिा बाक्संपत् , तस्याः ॥३७॥ प्रभु-स्वामी तस्य, सातिशयवचनलब्धिकस्येत्यर्थः, 'विभु' शब्दस्य मूले परनिपातः प्राकृतत्वात ; तथा जिनस्य-रागद्वेषजयिनः, ज्ञानिनाम्सातिशयज्ञानवतः, नायकस्य-धर्मवरचक्रवर्तिनः, बुद्धस्य-ज्ञाततत्त्वस्य, बोधकस्य भविजनबोधदायकस्य, तथा- सर्वलोकनाथस्य सर्वलोकस्वामिनः-बोधिबीजाऽऽधान-संरक्षणाभ्यां योगक्षेमकारित्वात , तथा-निर्ममस्य ममतारहितस्य, तथा प्रवरकुलसमुद्भवस्य-प्रवरं श्रेष्ठं यत् कुलं-सिद्धार्थक्षत्रिय वंशः, तत्र समुद्भवस्य-उत्पन्नस्य, जात्या क्षत्रियस्य-क्षत्रियवर्णस्य, पुनः लोकोत्तमस्य-लोकेषु सर्वजनेषु मध्ये उत्तमस्यश्रेष्ठस्य जनन्यसि, तत्-तस्माद्धेतोः धन्यासि, तथा-कृतार्थाऽसि-कृतकृत्याऽसि, इत्येवं भगवन्मातरं त्रिशला का प्रकाशक है, उसी प्रकार जिनदेव सत्-असत् वस्तु के प्रकाशक हैं, अतएव चक्षु के सदृश, समस्तसंसारवर्ती जीवों का पुत्र के समान पालन करने वाले, सम्यग्ज्ञान-दर्शन-चारित्र-रूप हितकारक मोक्षमार्ग का प्रकाश करने वाली तथा समस्त भाषाओं के रूप में परिणत होनेवाली होने से सर्वव्यापिनी वचनलब्धि के स्वामी, अर्थात् अतिशय-युक्त वचन-ऋद्धि के धारक, राग-द्वेप के विजेता, सातिशय ज्ञान के धारक, धर्मवरचक्रवर्ती, तत्वों के ज्ञाता, भव्य जनों को बोध देने वाले, बोधिवीज (सम्यत्तव) को देने और रक्षण करने वाले, अतः योगक्षेमकर होने से समस्त लोक के नाथ, ममत्व से रहित, सिद्धार्थ क्षत्रिय के श्रेष्ठ कुल में उत्पन्न होने वाले, जाति (वर्ण) से क्षत्रिय और समस्त जनों में उत्तम (भगवान्) की माता हो! इस कारण तुम धन्य हो, कृतार्थ हो!' સ-અસતુ વસ્તુના પ્રકાશક છે, તેથી ચક્ષુનાં જેવાં, સમસ્ત સંસારવતી જીનું પુત્રની જેમ પાલન કરનારાં, સમ્યગ જ્ઞાન-દર્શન-ચારિત્ર રૂ૫ હિતકારી મોક્ષમાર્ગને પ્રકાશ કરનારી તથા સમસ્ત ભાષાઓનાં રૂપે પરિણુત થનારી હોવાથી સર્વવ્યાપી વચનલબ્ધિના સ્વામી, એટલે કે અતિશય યુકત વચન-લશ્વિના ધારક, રાગદ્વેષના વિજેતા, અતિશય જ્ઞાનના ધારક, ધમવરચક્રવતી, તના જાણુકાર, ભવ્ય જનેને બેધ દેનાર, બેધિબીજ (સમ્યકત્વ) નો કરી દેનાર અને રક્ષક, ક્ષેમકર હોવાથી સમસ્ત લેકના નાથ, મમત્વથી રહિત, સિદ્ધાર્થ ક્ષત્રિયના શ્રેષ્ઠ કુળમાં ઉત્પન્ન धनार, गति (4) थी क्षत्रिय, भने समस्त पुरुषामा उत्तम (गवान)नी भाता छ। तथा धन्य छो, ताय छ." a भगवज्ज न्मोत्सव कर्तुकामस्य शक्रस्य तमादाय गमनम् ॥३७॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy