SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३६॥ करोति, कृत्वा भगवतस्तीर्थकरस्य जन्मभवनस्य उत्तरपौरस्त्ये = उत्तरपूर्वान्तराले दिग्भागे = ईशानकोणे चतुरङ्गुलम्=अङ्गुलिचतुष्टयम् असम्प्राप्ते = अस्पृष्टे धरणितले=भूतले, तद् दिव्यं यानविमानं स्थापयित्वा यत्रैव भगवा स्तीर्थकरस्तीर्थकरमाता च तत्रैव उपागच्छति, उपागम्य त्रिकृत्वः प्रदक्षिणप्रदक्षिणं करोति, कृत्वा आलोके एव = दर्शनमात्रे सति प्रणामं वन्दनं करोति, कृत्वा करतलपरिगृहीतं= हस्ततलपरिघृतं शिरस्याऽऽवर्त्त मस्तकेऽञ्जलिं कृत्वा चवमवादीत् - हे रत्नकुक्षिधारिके ! - रत्नं भगवद्रूपं कुक्षौ धरतीति तत्संबुद्धौ, तथा - हे जगत्प्रदीपदीपिके - जगत्प्रदीपः = जगत्प्रकाशको भगवान् तस्य दीपिके= जन्मदत्वेन प्रकाशिके ! ते = तुभ्यं नमो =नमस्कारः अस्तु भवतु, त्वं यत् = यस्माद् हेतोः सर्वजगन्मङ्गलस्य - सर्वेषां जगतां त्रयाणां लोकानां मङ्गलस्य = मङ्गलस्वरूपस्य पुनः सर्वजीवचक्षुर्भूतस्य = सकलजीवनेत्रस्वरूपस्य - चक्षुषो दक्षिण से घूमना आरंभ करके दक्षिणपार्श्व में ही जाकर ठहरे। इस प्रकार प्रदक्षिणा करके भगवान् तीर्थकर के जन्मभवन के ईशानकोण में भूमितल से चार अंगुल ऊपर उस यानविमान को ठहराया। ठहरा कर जहाँ भगवान् तीर्थकर और तीर्थकर की माता थीं, वहाँ आये। आकर तीन बार प्रदक्षिणा की और दर्शन होते ही प्रणाम किया। प्रणाम करके दोनों हाथों को जोड़ कर सिर पर श्रावर्त्त और अंजलि करके इस प्रकार कहा'हे रत्नकुक्षिधारिके! अर्थात् कुंख में भगवान् - रूपी रत्न को धारण करने वाली ! हे जगत्प्रदीपदीपिके! अर्थात् जगत् के प्रकाशक भगवान् को जन्म देकर प्रकाश में लाने वाली ! तुम्हें नमस्कार हो, क्यों कि तुम तीनों लोकों के लिए मंगलस्वरूप, सब जीवों के नेत्र के समान, अर्थात्-जैसे नेत्र घटपट आदि જન્મભવનના ઇશાન કોણમાં ભૂમિતળથી ચાર આંગળ ઊંચે તે વિમાનને ઉભુ રાખ્યુ. પછી જયાં ભગવાન તીર્થંકર અને તેમના માતા હતાં ત્યાં તે આવ્યા. આવીને ત્રણ વાર પ્રદક્ષિણા કરી અને દન થતાં જ પ્રણામ કર્યાં, પ્રણામ કરીને બન્ને હાથ જોડીને મસ્તક પર આવતાં અને અંજલિ કરીને આ પ્રમાણે કહ્યું— “ હે રત્નકુક્ષિધારિકે! એટલે કે ક્રૂ'ખમાં ભગવાન રૂપી રત્નને ધારણ કરનારી ! હૈ જગદીપદીપિકે ! એટલે કે જગતનાં પ્રકાશક ભગવાનને જન્મ આપીને પ્રકાશમાં લાવનારી! તમને નમસ્કાર હો, કારણુ કે તમે ત્રણે લેાકને માટે મગળસ્વરૂપ, સઘળા જીવેાનાં નેત્ર સમાન, જેમ નેત્ર ઘટ-પટ આદિના પ્રકાશક છે એજ રીતે જિનદેવ શ્રી કલ્પ સૂત્ર : ૦૨ कल्पमञ्जरी टीका भगवज्जन्मोत्सवं कत्तुकामस्य शक्रस्य तमादाया गमनम् ॥३६॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy