SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥४६॥ मञ्जरी टीका मोक्षमाप्तं श्रुत्वा शोकसागरे श्रीवीरस्वामिमहावियोगजनितशोकसमुद्रे निमग्नेन सता चतुर्थ चतुर्थभक्तं कृतम् । सुदर्शनया मुदर्शनानाम्न्या नन्दिवर्धनस्य भगिन्या तं-नन्दिवर्धनम् आश्वास्य धैर्यवचनेनाऽऽश्वासितं कृत्वा निजगृहे स्वभवने आनाय्य चतुर्थस्य-चतुर्थभक्ततपसः पारणकं कारितम् तेन-सा कार्तिकशुद्धद्वितीया 'भातृद्वितीया' इति अनेन नाम्ना प्रसिद्धि प्रख्याति प्राप्ता ।।सू०११६॥ भगवओ परिवारवण्णणं मूलम्-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइप्पभिईणं (१४००) चउद्दस सहस्ससाहूणं उकिट्ठा साहुसंपया होत्था। चंदणबालापभिईणं (३६०००) छत्तीससमणीसाहस्सीणं उकिट्ठा समणीसंपया। संखपोक्खलिप्पभिईणं (१५९०००) एगूणसद्विसहस्सब्भहियाणं एगसयसहस्ससमणोवासगाणं उकिट्ठा समणोवासगसंपया। सुलसा रेवईपभिईणं (३१८०००) अट्ठारस्स सहस्सभहियाणं तिसयसहस्ससमणोवासियाणं उकिट्ठा समणोचासियसंपया। अजिणाणं जिणसंकासाणं सब्बक्खरसन्निवाईणं जिणस्सेव अवितहं वागरमाणाणं तिसयाणं चउदसपुवीणं उकिट्ठा चउद्दसपुव्विसंपया। अइसयपत्ताणं तेरससयाणं ओहिनाणीणं उकिट्ठा ओहिनाणिसंपया । उप्पण्यवरनाणदेसणधराणं सत्तसयाणं केवलनाणीणं उकिट्ठा केवलनाणिसंपया। अदेवाणं देविडिपत्ताणं सत्तसयाणं वेउव्वीणं उकिट्ठा वेउब्वियसंपया। अट्ठाइज्जेसु दीवेसु दोसु य समुद्देसु पज्जत्तगाणं सन्निपचिंदियाणं मणीयए भावे जाणमाणाणं पंचसयाणं विउलमईणं उकिहा विउलमइसंपया। सदेवमणुयासुराए परिसाए वाए अपराजियाणं चउसयाणं वाईणं उकिट्ठा वाइसंपया होत्था। सिद्धाणं जाव सव्वदुक्खप्पहीणाणं सत्तसयाणं अंतेवासीणं उकिट्ठा संपया, एवं. चेव चउद्दससयाणं अजियासिद्धाणं उक्किट्ठा संपया, एवं सव्वा एगवीसइसया सिद्धसंपयाणं अणुत्तरोववाइयाणं उकिटा अणुत्तरोववाइयसंपया होत्था। दुविहा य अंतगड भूमी होत्या, तंजहा-जुगंतगडभूमी य परियायंतगडभूमी य ।।०११७॥ भगवान महावीर के ज्येष्ठ भ्राता नन्दिवर्धनने, भगवान् को मोक्ष प्राप्त हुआ सुन कर, शोक के सागर में निमग्न होकर उपवास किया था। तब नन्दिवर्धन की बहिन सुदर्शना ने उन्हें सान्त्वना दे कर और अपने घर में लाकर उपवास का पारणा करवाया। इस कारण कार्तिक शुक्ला द्वितीया 'भाई-दूज' के नाम से विख्यात हो गई ।।सू०११६॥ ભગવાન મહાવીરના મોટા ભાઈ નન્દિવર્ધન, ભગવાને મોક્ષ પ્રાપ્ત કર્યો તે સાંભળીને, શેકના સાગરમાં ડૂબીને ઉપવાસ કર્યું હતું ત્યારે નદિવર્ધનની બેન સુદાનાએ તેમને શાશ્વના દઈને અને પિતાના ઘેર લાવીને ઉપવાસનું પારણું કરાવ્યું. આ કારણે કાર્તક સુદી બીજ “ભાઈ બીજ”ને નામે પ્રખ્યાત થઈ સૂ૦૧૧૬ भगवतः परिवार वर्णनम् । ॥०११७॥ ॥४६४॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy