SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प. मञ्जरी सूत्रे ॥४६३॥ यस्यां रजन्यां-रात्रौ च खलु श्रमणो भगवान् महावीरः कालमतः कालधर्म प्राप्तः सा रजनी देवैः उयोतिता-दिव्यज्योतिषा प्रकाशिता तत्मभृति तदादि सा रजनी लोके 'दीपावलिका' इति नाम्ना प्रसिद्धा जाता। नवमल्लकी-नवलेच्छकी-काशी-कोसलका मल्लकीजातीयाः काशीदेशस्य नव गणराजाः लेच्छकीजातीयाः कोसलदेशस्य नव गणराजा इत्येवं अष्टादशापि गणराजाः संसारपारकर-भवसमाप्तिकारि पोषधोपवासद्विकं-पोषणं पोष: धर्मपुष्टि:-तं धत्ते-गृह्णातीतिपोषधः, स चासावुपवासश्चेति, यद्वा-पोषधम्मागुक्तव्युत्पत्तिकम् अष्टम्यादिपर्वदिनजातं तत्रोपवास:-उप-आहारत्यागमुपेत्य वास: निवसन-पोषधोपवासा, तस्य द्विकद्वयम्-चतुर्दश्याममावास्यायां च पोषधोपवासम् अकुर्वन कृतवन्तः। द्वितीये दिवसेदिने कार्तिकशुद्धपतिपदि गौतमस्वामिनः केवलमहिमा केवलज्ञानमहोत्सवो देवैः कृतः। तेन हेतुना स दिवसः कार्तिकशुक्लपतिपदिनं नूतनवर्षारम्भदिवसत्वेन प्रसिद्धो जातः। भगवतः-श्रीवीरस्वामिनः ज्येष्ठभ्रात्रा नन्दिवर्धनेन भगवन्तं श्रीवीरस्वामिनं मोक्षगतं जिस रात्रि में श्रवण भगवान् महावीर कालधर्म को प्राप्त हुए, वह रात्रि देवों ने दिव्य प्रकाशमय बना दी थी, तभी से वह रात्रि 'दीपावलिका' इस नाम से प्रसिद्ध हुई। मल्लकी-जाति के काशी देश के नौ गणराजाओं ने तथा लेच्छकी जाति के कोसल देश के नौ गणराजाओं ने, इस प्रकार अढारहों गणराजाओं ने संसार जन्ममरण का अन्त करने वाले दो-दो पोषधोपवास किये । पोष अर्थात् धर्म की पुष्टि करने वाला उपवास पोषधोपवास कहलाता है । अथवा धर्म का पोषण करने वाला, अष्टमी आदि पर्व-दिनों में किया जाने वाला, आहार आदि का त्याग करके जो धर्मध्यानपूर्वक निवास किया जाता है, वह पोषधोपपास कहलाता है। दूसरे दिन अर्थात कार्तिक शुक्ला प्रतिपदा को देवों ने गौतम स्वामी के केवलज्ञान का महोत्सव मनाया था इस कारण वह दिन-कार्तिक शुक्ला प्रतिपद् नवीन वर्ष के आरंभ का दिन कहलाया। શ્રમણ ભગવાન મહાવીર કાળધર્મ પામ્યા, તે રાત્રિને દેએ દિવ્ય પ્રકાશથી પ્રકાશિત કરી નાખી હતી. ત્યારથી તે રાત્રિ “દીપાવલિના આ નામથી પ્રસિદ્ધ થઈ મલકી જાતિના કાશી દેશના નવ ગણરાજાઓએ તથા લચ્છકી (લિચ્છવી) જાતિના કેસલ દેશના નવ ગણરાજાઓએ, આ રીતે અઢારે ગણરાજાઓએ સંસાર જમમરણને અન્ત લાવનાર બે બે પિષધોપવાસ કર્યા. પિષધ એટલે કે ધમની પુષ્ટિ કરનાર ઉપવાસ પિવાસ કહેવાય છે. અથવા ધમનું પિષણ કરનાર, આઠમ આદિ પર્વ દિને કરાતા, આહાર આદિને ત્યાગ કરીને જે ધર્મધ્યાન પૂર્વક નિવાસ કરાય છે, તે પિષધોપવાસ કહેવાય છે. બીજે દિવસે એટલે કાતક સુદી એકમે દેએ ગૌતમ સ્વામીના કેવળજ્ઞાનને મહત્સવ ઉજળ્યું હતું. તે કારણે તે દિવસે-કાર્તક સુદી એકમ-નૂતન વર્ષને પ્રથમ દિવસ કહેવાયે. આ दीपावल्यादेः प्रसिद्धिकारण वर्णनम् । सू०११६।। માં ॥४६॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy