SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४३६॥ 漫漫真真與澳 ranjan को गगधरः कतिसंख्यकैः शिष्यैः प्रव्रजित इति प्रतिपादिका संग्रहणी गाथा 'पंच सवाई' इत्यादि । पञ्चानां गणधराणाम् इन्द्र भूत्यग्निभूति - वायुभूति व्यक्त - सुधर्मणाम् प्रत्येकं पञ्चशतः पञ्चशतः =पञ्चशतसंख्यकः पञ्चशतसंख्यकः शिष्याणां गणो भवति । ततः परयोद्वयोः = मण्डिकमौर्ययोः प्रत्येकं सार्द्धत्रिशतः सार्द्धत्रिशतः सार्द्धत्रिशतसंख्यकः सार्वत्रिशतसंख्यकः शिष्याणां गणो भवति । शेषाणां तदतिरिक्तानां चतुर्णाम्=अकम्पिताचलभ्रातृमेतार्यप्रभासानां प्रत्येकं त्रिशतः त्रिशतः = त्रिशतसंख्यकः शिष्याणां गणो भवतीति । एवम् = अनेन प्रकारेण प्रभुसमीपे सर्वे चतुश्चत्वारिंशच्छतानि = चतुश्चत्वारिंशच्छतसंख्यका द्विजाः = गणधर - शिष्या अपि प्रवजिता इति ॥ ०११३ || ॥ इति गणधरवादः ॥ मूलम् - तेणं कालेणं तेणं समएणं चंदणवाला भगवओ केवलुप्पत्तिं विष्णाय पव्वज्जं गहीउं उक्कंठिया समाणी पहु समी संपत्ता । सा य पहुं आदक्खिणं पदक्खिणं करेइ, करिता वंदइ नमसइ, वंदित्ता नमसित्ता एवं वयासी - इच्छामि णं भंते ! संसारभव्त्रिग्गाहं देवाणुप्पियाणं अंतिए पव्वइउं । तए णं समणे भगवं महावीरे तं चंदणतक यह ग्यारहों गणधर अपना-अपना संशय दूर होने पर गणधरता - गणधरपदवी को प्राप्त हुए । कौन गणधर कितने शिष्यों के साथ दीक्षित हुए, यह बतलाने वाली संग्रहणी गाथा है इन्द्रभूति, अग्निभूति, वायुभूति, व्यक्त और सुधर्मा इन पांच गणधरों का प्रत्येक के पाँच-पाँचसौ शिष्यों का गण था। इनके बाद दो-मण्डिक और मौर्यपुत्र का प्रत्येक के साढेतीनसौ शिष्यों का गण था । शेष चार -अकम्पित, अचलभ्राता, मेतार्य और प्रभास का तीन-तीनसौ शिष्यों का समूह था । इस प्रकार प्रभु के पास सब मिलकर चवालीससौ द्विज गणधरों के शिष्य भी दीक्षित हुए थे । सू० ११३ ॥ || गणधरवाद समाप्त ॥ દૂર થતાં ગણધરતા-ગણધરની પદવી પામ્યા. કયા ગણધર કેટલા શિષ્યા સાથે દીક્ષિત થયા તે બતાવનારી સંગ્રહણીગાથા આ પ્રમાણે છે-ઇન્દ્રભૂતિ, અગ્નિભૂતિ, વાયુભૂતિ, વ્યક્ત અને સુધર્મા એ પાંચે ગણધરામાં પ્રત્યેકનુ પાચસે-પાંચસેાનુ શિષ્યગણ હતું. ત્યારબાદ મંડિક અને મૌય પુત્ર એ બન્નેમાના દરેકનું સાડાત્રણસેાનુ શિષ્યગણ હતું. બાકીના ચાર-અકસ્જિત, અચલભ્રાતા, મેતા અને પ્રભાસ એ દરેકના ત્રણસો ત્રણસેા શિષ્યાના સમૂહ હતા. આ પ્રમાણે પ્રભુની પાસે બધા મળીને ચુંમાળીસસે બ્રાહ્મણા જે આ અગીઆર ગધરાના શિષ્યા હતા તેઓ દીક્ષિત થયા હતા. (સૂ॰૧૧૩) ॥ ગણુધરવાદ સમાપ્ત 1 શ્રી કલ્પ સૂત્ર : ૦૨ कल्पमञ्जरी टीका गणधराणां शिष्यसंख्या कथनम् । ॥सू०११४॥ ॥४३६॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy