SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प सूत्रे ॥२१॥ मञ्जरी टीका शक्रस्या होना सनकम्पः, शक्राज्ञया __ मूलम्--तए णं आसणंसि कंपमाणसि सके देविंद देवराया ओहिणाणेण चरमतित्थयरस्स जम्मणं जाणिऊण सिद्धाणं तित्थयरस्स य 'नमोत्थु ण' दलइ, दलित्वा हरिणेगमेसिणं देवं पायत्ताणीयाहिवई जोयणपरिमंडलं सुघोसं घंटं घोसिउ आणवेइ । तए णं हरिणेगमेसिणा देवेणं मुघोसाए घंटाए घोसियाए समाणीए सोहम्मे कप्पे अण्णेसु बत्तीसविमाणसयसहस्सेमु अण्णाई एगृणाई बत्तीसघंटासयसहस्साई जमगसमगं कणकणरावं काउं पवत्ताई। तए णं अकम्हा आसाइयाए संपयाए दीणा विव तम्मि समयम्मि सव्वे देवा य देवीओ य दिव्वं आणंदं अणुहविसु । तए णं हरिणेगमेसिदेवेणं घोसियं सकिंदस्स आणं सोचा सव्वे देवा हट्टतुट्टा हरिसवस-विसप्पमाणहियया सयसयविमाणमारुहिय चलिया। तत्थ केवइया इंदस्स आणाए, केवइया मित्तपेरिया, केवइया देवीपेरिया, केवइया कोउगालोयणुक्कंठिया, केवइया अब्भुयं दटुं, केवइया तित्थयरजम्ममहोच्छवं दटुं, केवइया भगवंतं दटुं, केवइया इमो भयवं मुत्तिमग्गस्स दरिसगो भविस्सइ-त्ति कटु, केवइया इमाए ओसप्पिणीए अस्सि भारहवासे इमो चरिमो तित्थयरो-त्ति कट्ट, केवइया अप्पणिजभावेण, केवइया भत्तिभावेण चलिंसु ॥सू० ५९॥ छाया-ततः खलु आसने कम्पमाने शक्रो देवेन्द्रो देवराजः अवधिज्ञानेन चरमतीर्थकरस्य जन्म ज्ञात्वा सिद्धेभ्यः तीर्थकराय च नमोत्थु णं-(नमोऽस्तु खलु) ददाति, दच्या हरिणैगमेपिणं देवं पदात्यनीकाधिपति मूलका अर्थ-'तए ' इत्यादि । तत्पश्चात् आसन कापने पर शक देवेन्द्र देवराज ने अवधिज्ञान से चरम तीर्थकर का जन्म जान कर सिद्धों को तथा तीर्थकर को 'नमोत्थु णं' दिया, देकर पदात्यनीकाधिपति (पैदल सेना के सेनापति) हरिणैगमेषी देव को एक योजन घेरा वाली मुघोपा नाम की घंटा बजाने की आज्ञा दी। हरिणैगमेषी देव ने जब सुघोषा घंटा बजाई तो सौधर्म देवलोक के एक कम बत्तीस लाख भूगना -'तए ण' त्या. डेन्द्रनु ५४ सिंहासन यासत थdi त विया२ ४२१। बाया. अधिજ્ઞાનના ઉપયોગ વડે દૃષ્ટિ ફેંકતા, તેને તીર્થંકરને જન્મ થયે જણાય. સિદ્ધ ભગવાન અને તીથ કરને નોરથ if નો પાઠ બેલી નમસ્કાર કર્યા. ત્યાર બાદ પાયદળ સેનાના અધિપતિ હરિપ્શનમેષ દેવને, “સુષા’ નામને ઘંટ બજાવવા હુકમ કર્યો. આ ઘંટ એક જોજનના ઘેરાવાવાળા બનેલ હતે. मार देवानां भगवदर्श नार्थ चलनम् ॥२१॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy