SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ कल्पमञ्जरी टीका जनाः सुखभागिना मुखिनः जाताः, प्राडादिकाः माड्-वर्षा-शरद्धेमन्तवसन्तग्रीष्माः षट्-पटसंख्यका ऋतक: प्रादुरभवन्यादुर्भूताः। अथ समवसरणे स्वर्णसिंहासनासीनस्य श्रीमहावीरस्वामिनः प्रभां वर्णयति-चन्द्रसूर्य विद्युत्कोटिमणिगणेभ्योऽपि-कोटिसंख्येभ्यश्चन्द्रेभ्यः सूर्येभ्यः तावतीभ्यो विद्युद्भयो मणिसमूहेभ्यश्चापि-अनन्ताश्री कल्पसूत्रे नन्तकोटिगुणिता जिनप्रभा श्रीमहावीरजिनस्य प्रभा प्राभासत-प्राभासिता, तत्र-समवसरणभूमौ स्वर्गतोऽपि ॥३४६॥ स्वर्गलोकतोऽपि अनन्तगुणिता-अनन्तगुणैरधिका सुषमा-परमशोभा आसीत् ॥सू०१०३॥ मूलम-तंसि तारिसगंसि समोसरणंसि समासीणस्स भगवओ दसणटुं धम्मदेसणा सवणटुं च भवणवइ बाणमतर जोहसिय विमाणवासिणो देवा य देवीओ य निय निय परिवार परिवुडा सव्वविए सबजुईए पब्भाए छायाए अञ्चीए दिव्वेणं तेएणं दिवाए लेसाए दसदिसो उज्जोवेमाणा पभासेमाणा समावति । ते दणं जन्नवाडठिया जन्नजाइणो सव्वे माहणा परोप्परं एकमाइकावंति एवं भासंति एवं पण्णति एवं परूविति-भो भो लोया! पासंतु जन्नप्पभावं, जेणं इमे देवा य देवीओ य जन्नदसण8 इविस्सगहणटुं च निय निय विमाणेहि निय निय इड्ढीदिएहि सक्खं समावति । तत्थठिया लोया अच्छेरय मणुभविय एवं वइंसु-जं इमे माहणा धण्णा कयकिच्चा कयपुण्णा कयलक्खणा य जेसि जन्नवाडे देवा य देवीओ य सक्खं समावति ॥मू०१०४॥ तिर्यच कृत उपसर्ग) सब शान्त हो गये थे। इस प्रकार की शान्ति होने से सभी लोग सुखी हो गये थे। पार-वर्षा, शरद्, शिशिर हेमन्त वसन्त और ग्रीष्म-यह छह ऋतुएँ प्रकट हो गई थी। समवसरण में स्वर्ण के सिंहासन पर विराजमान श्रीमहावीर स्वामी की प्रभा का वर्णन करते हैं-कोटि चन्द्रो, सूयौं, विजलियों और मणियों के समूहों से भी अनन्तानन्तगुणो प्रभा जिन भगवान् महावीर की उद्भासित हो रही थी। वह समवसरण स्वर्गलोक से भी अनन्तगुणित परमशोभा से सुशोभित हो रहा था ।।मू०१०३।। पीst , पावि (मास्मिर पीst) यांय गोयर यता न gdi. १२६, शिशिर, भन्त, संत, श्रीभ भने वर्षा ! છએ ઋતુઓને પ્રભાવ એકત્ર થઈ પિતાપિતાની વિશિષ્ટતા, ત્યાં બતાવી રહ્યો હતે. એટલે ત્યાં આવતા દેવો મનુષ્ય અને તિય"ચને કઈ પણ એક ઋતુને ઉકળાટ મુંઝવી રહ્યો ન હતો. તેને લીધે, તેમને ત્યાંની હવા, સર્વથા અનુકૂળ જણાવાથી તેઓ એકાગ્ર ચિત્ત ભગવાનની વાણીને સાંભળી શકતાં હતાં. સમસરણના સિંહાસન ઉપર બિરાજેલ ભગવાન મહાવીરને દેહ કટિ,સૂર્ય, ચંદ્ર, વિદ્યુત અને મણિઓના સમૂહથી પણ વધારે કાન્તિવાળો દેખાતો હતો. થો ટૂંકમાં આ ‘સમવસરણુ’ની શોભા, સ્વર્ગની શોભાને પણ ટક્કર મારે તેવી અનુપમ અને અદૂભૂત હતી. (સૂ૦-૧૦૩) समवसरण वर्णनम् । सू०१०४॥ SHES ॥३४६॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy