SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्रे मञ्जरी टीका यन-नाडायन-जातायना-चायन-दार्भायण-चारायण-काप्य-बोध्यौ-पमन्यवा-नेयमभृतयः-गाग्र्यो हारितः कौशिकः पैलः शाण्डिल्यः पाराशर्यः भारद्वाजो वात्स्यः सावण्यों मैत्रेयः आशिरसः काश्यपः कात्यायनो-दाक्षायणः शारद्वतायन: शौनकायनो नाडायनो जातायन; आश्वायनो दार्भायणः चारायणः काप्यो बौध्यः औपमन्यव श्रीकल्प आत्रेयः प्रभृतौ आदौ येषां ते तथाभूता मिलिताः एकत्रिता अभवन् ॥मू०१०२॥ ॥३४०|| मूलम्-तेणं कालेणं तेणं समएणं पावाए पुरीए समणस्स भगवओ महावीरस्स देवेहि समोसरणं विरइयं, तं जहा-बाउकुमारा देवा जोयण-परिमिय भूमिमंडलाओ संवट्टकवाउणा कयवरमवणीय तं विसोति । मेहकुमारा देवा अचित्तं जलं वरिसंति । अण्णे देवा पागारतिगं रएंति, तत्थ पढम सुवण्णकंगुरसोहियं रुप्पसालं १, बीयं रयणकंगुरसोहियं सुवष्णसालं २, तइयं वजमणिकंगुरसोहियं रयणसालं ३, तत्थ चउसट्ठी इंदा समागच्छति। असोगरुक्ख-पुफबुद्धि-दिवज्झुणि-चामरफलिह सीहासण-भामंडलढुंदुहि आयवत्ताणी अट्टमहापाडिहारियाणी सयलजगजीवमनोहराणि पाउभविसु । कहिं चि रयणपत्त-रयणपुप्फ-रयणफलालंकिया रक्खा, कहिं चि वेरुलियसंकासाभाभूमी । कहिं चि नीलमणिप्पभाभूमी, कहिं चि फलिहाभा, कहिं चि जोई रयणमया, कहि चि पउमरागमया, कहिं चि कंचणसंकासा, कर्हि चि वालसरियसमा, कहिं चि तरुणारुणसंनिहा, कहिं चि विज्जुयकोडिसमप्पहाभूभी भवी । तस्स य चउदिसं पण्णवीसपणवीसजोयगपरिमिए खित्ते ईइभीइमारिदब्भिवख वेराहिवाहि उवाहीमो उपससिसु । लोय सुहम इणोभसिंमु ।पाउसाइया छ उउणो पाउब्भविसु । चंद्रसरियविज्जुयकोडि मणिगणेहितो वि अणंताणतकोडिगुणिया जिणप्पहा पभासी । तत्थ समोसरणभूमीए सग्गाओवि अणंतगुणिया मुसमाआसी ॥सू०१०३॥ छाया-तस्मिन् काले तस्मिन् समये पावायां पुर्या श्रप्रगस्य भगवतो महावीरस्य देवैः समवसरणं विरचितं, तद्यथा-वायुकुमारा देवा योजनपरिमितभूमिमण्डलात् संयतकवायुना कचवरमपनीय तद् विशोधयन्ति । मेघकुमारा हारीत, कौशिक, पैल, शाण्डिल्य, पाराशर्य भारद्वाज, वात्स्य, सावर्ण्य, मैत्रेय, आंगिरस, काश्यप, कात्यायन, दाक्षायण, शारद्वतायन, शौनकायन, नाडायन, जातायन, आश्वायन, दार्भायन, चारायण, काप्य, बौध्य, औप मन्यव, आत्रेय आदि ॥९० १०२॥ डारीत, शशि, a, Neय, पाराश, मारवा पास्य, साय, भत्रय, रिस, श्य५, ४ात्यायन, हाक्षाय Jare शावातायनशानायन, नारायन, तापन, माथायन, हायन, खारायण, ५, माध्य, भाभ-५व, मात्रय पोरे (सू०१०२) भगवतः समवसरण वर्णनम् । सू०१०३।। ॥३४०॥ मा શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy