SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ निवृत्तः=परानृत्य गतः । मया किं दुष्कर्म दुष्कृतं पापं चीर्ण = कृतम् यस्य = दुष्कर्मणः इदृशम् अशुभं फलं जातम्= उदयावलिकायामागतम् । तथा अहं कीदृशी अपन्या = अप्रशस्या अपुण्या= पुण्यहीना अकृतार्था=अकृतकृत्या, अकृतपुण्या=अननुष्ठितपुण्यकर्मा अकृतलक्षणा = लक्षणहीना=प्रशस्तलक्षणवर्जिता अकृतविभवा = असम्पादितवैभवा अस्मि मया खलु जन्मजीवीतफलम् = जन्मनो जीवीतस्य च फलं कुलब्धं = कुत्सितरूपेण प्राप्तम्, यथा - अधन्यत्वादिविशि॥२७६ ॥ टथा मया इयमेतद्रूपा = ईदृशी दुःखपरम्परा लब्धा = उपार्जिता, प्राप्ता = उपार्जिता सती स्वायत्तीकृता, स्वायत्तीभूताऽपीयं दुःखपरम्परा अभिसमन्वागता अभि= आभिमुख्येन सम्= साङ्गत्येन प्राप्तेः अनु=पश्चात् आगता= भोग्यतामुपगता । तथा मम अष्टमतपः पारणे समागतः, एतादृशः = इदृशः दुष्कर- दुष्करः गृहीताभिग्रहो महामुनि महावीरो भगवान् अप्रतिलम्भितः = भक्तम् अप्रतिग्राहित एव प्रतिनिवृत्तः परावृत्य गतः । तन्मन्ये- गृहागतः = गृहप्राप्तः कल्पवृक्षः हस्तात् अपसृतः = दूरीभूतः । तथा हस्तागतं हस्तस्थितं वज्ररत्नं = सर्वरत्नेभ्यः श्रेष्ठं वज्राख्यं रत्नं नष्टम् = अपगतम् । इति कृत्वा इत्थं परिचिन्त्य सा चन्दनबाला रोदितुम् = अश्रूणि विमोचयितुम् आरभत= आरब्धवती । ततः = चदनबालाया रोदनानन्तरं खलु भगवान् श्रीवीरस्वामी तत्रैव चन्दनागृहेऽवशिष्टमेकं त्रयोदशं विना ही लौट गये । न जाने मैंने क्या पाप कर्म किया है, जिसका ऐसा अशुभ फल उदय में आया है ! मैं कैसी अन्य हूँ, पुण्यहीन हूँ, अकृतार्थ हूँ ! मैंने पुण्य - उपार्जन नहीं किया ! मैं सुलक्षणी नहीं हूँ ! मैंने कोइ वैभव नहीं पाया ! मुझे जन्म का और जीवन का कैसा दुष्फल मिला है ! जिससे कि मुझे ऐसी दुःख - परम्परा की उपलब्धि हुई, प्राप्ति हुई और दुःखपरम्परा ही मेरे सन्मुख आई ! अष्टममभक्त के पारणे के अवसर पर ऐसे अत्यन्त दुष्कर अभिग्रह को धारण करने वाले महामुनि महावीर प्रभु आहार लिये बिना ही वापस लौट गये, सो मैं समझती हूँ कि घर में आया कल्पवृक्ष ही हाथ से चला गया। मानों हाथ में आया हुआ सर्वोत्तम हीरा गुम हो गया।' इस प्रकार विचार करके चन्दवाला रुदन करने लगी- उसके नेत्रों से અપૂર્વ આન'દની હેલી વરસતી હતી, છતાં શરીર સાથેના પૂર્વ સંયોગ કાઈ કાઈ વાર ડોકીયું કાઢતાં છતાં આહારની ઈચ્છા પ્રગટ પણ થતી છતા તે ઈચ્છાને જ્ઞાનયોગ દ્વારા વિવેકથી શાંત પાડતા અને વિચારતા કે, કાળ જ્યારે પરિપકવ થશે ત્યારે જ આહારની જોગવાઈ આપોઆપ થઈ જશે! આ પ્રમાણે કાળ વ્યતીત થતાં છ મહિનામાં પાંચ દિવસ ઓછા રહેતાં ધનાવહ શેઠને ત્યાં આહાર અર્થે ભગવાનનું આગમન થયું ત્યારે તેમણે ઇચ્છિત વસ્તુઓ સમગ્રપણે એકત્ર થયેલી જોઇ. પર ંતુ એક મુખ્ય વસ્તુના અભાવ જોતાં તે પાછા વળવા લાગ્યા. આ વસ્તુ એ કે હૃદયના તીવ્ર ઉલ્લાસ. અને તે ઉલ્લાસની નિષ્ફળતાની પછવાડે અપાત. આ બંને ભાવે। ભક્તિના પૂરક છે. જે ભક્તમાં શ્રી કલ્પ સૂત્ર : ૦૨ श्रीकल्प सूत्रे 歡 CLEANA LEEEEEEEEE कल्प मञ्जरी टीका भिक्षा ग्रहणं बिना परा वर्त्तमानं भगवन्तं दृष्ट्वा चन्दनबालायाः अश्रुपात वर्णनम् । ।। सू०९५।। ॥२७६॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy