SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२७५॥ Jod Togo Tor हर्षवश विसर्पद्धृदया= हर्षाधिक्ये नोच्छलया सती चिन्तयति = मनसि विचारयति - 'अहो पत्तं' इत्यादि - 'अहो' - इति विस्मये' मया पा=सुपात्रं प्राप्तं लब्धम् । ममापि किञ्चित् पुण्यम् अस्ति यत् यस्मात् हेतोः अयं कल्पवृक्ष:= कल्पवृक्षतुल्यः अतिथिः = भिक्षार्थी मुनिः ममाङ्गणे प्राप्तः समागतः । " इति चिन्तयित्वा भगवन्तं प्रार्थयति - हे प्रभो ! यद्यपि भदन्तस्य = कल्याणकारकस्य इदम् = एतद् भक्तम् = आहारः नोचितं=न योग्यं, तुच्छत्वात् भवादृशस्यातिथेयोग्यं तु विशिष्टं भक्तं समर्पणीयम्, तथापि यदि एतत् तुच्छमपि अन्नं संतोषामृतपायिनो भवतः एषणीयेषिणः कल्पनीयम् = एषणीयं भवेत्, तदा तर्हि ममोपरि कृपां=दयां कृत्वा एतदन्नं गृह्णातु = स्वीकरोतु भवान् । ततः खलु स भगवान् = श्रीवीरस्वामी तत्र द्वादश = अभिगृहीतेषु त्रयोदशसु पदेषु द्वादशसंख्यानि पदानि प्रतिपूर्णानि= अविकलानि पश्यति, किन्तु तत्रैकमेव अश्रुरूपं नेत्रोदविन्दुलक्षणं त्रयोदशं पदं न पश्यति, ततः = तस्मात् कारणात् भगवान् =श्रीवीरस्वामा प्रतिनिवर्तते = परावृत्तो भवति, प्रतिनिवर्तमानं भगवन्तं - श्रीवीरं दृष्ट्वा चन्दना = चन्दनबाला परिचिन्तयति = मनसि संविचारयति - 'भगवान श्रीवीरस्वामी अत्र आगतः, पश्चात् भक्तमगृहीत्वैव एषः श्रीवीरस्वामी वह मन ही मन सोचती है- अहा, आज मुझे सुपात्र की प्राप्ति हुई, इस से प्रतीत होता है कि मेरा कुछ पुण्य शेष है, जिससे कल्पवृक्ष के समान यह भिक्षार्थी श्रमण मेरे आंगन में आये है, इस प्रकार विचार कर चन्दनवाला भगवान् से प्रार्थना करती है-'प्रभो! यद्यपि तुच्छ होने के कारण यह आहार आपके योग्य नहीं है; आप जैसे अतिथि को तो विशिष्ट आहार अर्पित करना उचित है; तथापि यह तुच्छ अन्न भी सन्तोषामृत पीने वाले तथा एषणीय आहारकी एषणा करने वाले आपको कल्पनीय हो तो मुझ पर दया करके इसे स्वीकार कर लीजिए। ' तब भगवान् ग्रहण किये हुए तेरह बोलों में से बारह बोलोंकी पूर्ति हुई देखते हैं, सिर्फ बहते आँसू जो तेरहवाँ बोल था उसे नहीं देखते। अतएव भगवान् वीरस्वामी वहाँ से लौटने लगते हैं । भगवान् को लौटते देख कर चन्दनबाला मनमें विचार करती है- भगवान् श्रीवीरमभु यहाँ पधारे और आहार ग्रहण किये ભગ છ માસના વખત વ્યતીત થતાં તે વાત જુની અને પુરાણી બની ગઈ હતી અને કાલના ઇતિહાસમાં નવનવા પ્રકરણે। દિનપ્રતિદિન ઉપસ્થિત થતાં લોકોને રસ આ બાબતમાં ઘટવા લાગ્યા. ભગવાન પણુ ઇચ્છિત આહારના હમણાં જોગ નથી એમ વિચારી શાંત રહી આહાર માટે ઝાઝી મથામણ નહિ કરતાં શાંતચિત્તે આત્મમથનમાં ચિત્ત પરાવા લાગ્યા. સજ્જનાને મન આ વાત હૃદયમાં ખૂંચવા લાગી કે આટઆટલા વખત પસાર થઇ ગયા છતાં અમે ભગવાનને ઇચ્છિત આહાર આપી શકયા નહિ! તે અમારૂ ખરેખરૂ કમભાગ્ય છે. ભગવાનને તે આ બાબતનુ' દુ: ખ હતું જ નહિ, કારણ કે તેમને તેા આવા ખાના નીચે વધારે ક ક્ષય થતા હેાવાથી, તેમજ આત્મ-સ્વભાવનું પ્રાબલ્ય વધવાથી શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका आहारग्रहणार्थ चन्दनबालायाः प्रार्थना ।। सू०९५ ।। ॥२७५॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy