SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प. सूत्रे ॥२७४॥ KAALA त्रिलोकस्वामी, सर्वजगज्जीवहितकर=सकलभुवनस्थप्राणिकल्याणकारी श्रमणो भगवान् महावीरः, दुष्करदुष्करेण= अतिकठिनेन अभिग्रहेण अति इति । ततस्ते एवं शोचन्ति - अहो ! वयं = सर्वे मन्दभाग्याः = भाग्यहीनाः स्मः यत् = यस्माद्धेतोः खलु ईदृशस्य = त्रैलोक्यनाथत्वादि विशिष्टस्य महापुरुषस्य अभिग्रहं पूरयितुं = सम्पन्नं कर्त्तुं न शक्नुमः=न समर्था भवामः । एवम् = इत्थम् अटतः = अभिग्रहापूर्त्याभिक्षार्थ भ्रमतः भगवन्तः = श्रीवीरस्वामिनः पञ्चदिवसोनाः=पञ्चभिर्दिनैर्न्यनाः षण्मासाः व्यतिक्रान्ताः = व्यतीता अभवन् । ततः = पञ्चाहन्यूनपाण्मासीव्यतिक्रमणानन्तरं खलु द्वितीये दिवसे लोहनिगडबन्धनत्रोटनप्रतिनिधित्वे = लोहशृङ्खला नियन्त्रण खण्डनस्थाने, अनादिकालिन भवबन्धनत्रोटनं=अनादिकालोद्भवभवबन्धनभञ्जनं कर्त्तु लोहकारस्थानीयः = लोहकारतुल्यो भगवान् महावीरो धनावह श्रेष्ठिन गृहे चन्दनबालायाः = तन्नाम्न्याः राजपुत्र्याः अन्तिके =समीपे समनुप्राप्तः = समागतः तं गृहमाप्तं श्रीवीरस्वामिनं दृष्ट्वा सा चन्दना = चन्दनबाला, हृष्टतुष्टा = हृष्टा = हर्षिता, तुष्टा = सन्तोपं प्राप्ता चित्तानन्दिता=आनन्दितमानसा पूर्ति के लिये भ्रमण करते हैं। कुछ दिनों बाद सभी जन वीर भगवान् से परिचित हो गये । जान गये कि यह भिक्षु तीन लोक के स्वामी और संसार के प्राणी मात्र के कल्याणकर्ता श्रमण भगवान् महावीर हैं, और दुष्कर - दुष्कर (अत्यन्त ही कठोर ) अभिग्रह के कारण भ्रमण करते हैं। जब लोगों को पता लगा तो वे इस प्रकार शोक करने लगे-आह ! हम सब अभागे हैं, जो ऐसेत्रिलोकीनाथ महापुरुष का अभिग्रह पूर्ण करने में समर्थ नहीं हैं। इस प्रकार अभिग्रह पूर्ति के निमित्त भिक्षा के लिए भ्रमण करने वाले भगवान् महावीर को पाँच दिन कम छह मास पूर्ण हो गये । इतना समय बीत जाने के बाद, दूसरे दिन, लोहेकी सांकलोंके बंधनों को तोड़ देने के स्थानापन्न अनादि काल से चले आ रहे भव-बन्धनों को तोड़ने के लिए लुहार के समान भगवान् महावीर धनावह श्रेष्ठी के घर चन्दनवाला के निकट पहुँचे। भगवान् को आये देखकर चन्दनबाला हर्षित हुई, और सन्तोष को प्राप्त हुई, उसका चित्त आनन्दित हुआ । हर्षकी अधिकता से हृदय उछलने लगा । આવી દુષિત નિંદાએ ઉપરાંત સજ્જનાને વિચારપ્રવાહ પણ વહેતા થવા લાગ્યો. આ વિચારપ્રવાહમાં ભગવાનને તીર્થંકર તરીકે સ ખાધી તેએ કેઇ પોતાના અભિગ્રહને પાર પાડવા પ્રયાસ કરી રહ્યા હશે તેમ તેમને લાગવા માંડયુ. તીર્થંકરો પોતાના કર્મોને તોડવા માટે વિવિધ પ્રકારના ભગીરથ પ્રયાસે અગાઉ કરતા હતા, એવું મંતવ્ય પણ વિદ્વાના જાહેર કરી રહ્યા હતા. નાના પ્રકારના ગપગેાળાની વચ્ચે શું સત્ય છે તે શેાધવું ઘણું મુશ્કેલ થઈ પડયુ હતુ. આખા ગામની ચર્ચા આ વિષય ઉપર કેન્દ્રિ થઈ હતી. લેકે પણ ચર્ચા કરતા કરતા થાકી ગયા હતા, કારણ કે લગ શ્રી કલ્પ સૂત્ર : ૦૨ म कल्प मञ्जरी टीका अभिग्रहपूर्तयेऽटतः चन्दनबाला समीपे गमन वर्णनम् । ॥सू०९५॥ ॥२७४॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy