SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प स्त्रे काकपक्षेण शिखण्डकेन शोभनशीलैः सवयोभिः-समानवयस्कैः शिशुभिः बालैः सार्द सह बालवयोऽनुरूपंबाल्यावस्थानुसारं गोपितस्वरूपं प्रच्छादितमहाशक्तिरूपस्वरूपं यथा स्यात्तथा क्रीडति । एकदा एकस्मिन् समये देवलोके देवगणालद्कृतायां सुरसमूहशोभितायां सुधर्मायां सभायां समासीन उपविष्टः सौधर्मेन्द्रः सौधर्मकल्पस्वामी शुनासी-इन्द्रः अनुपमगुणैः वर्धमानस्य वृद्धि गच्छतो वर्धमानस्य प्रभोः पराक्रम-बलं वर्णयितुमुपक्रमते प्रारभते । तं पराक्रम वर्ण्यमानं श्रुत्वा सामान्यतः कर्णगोचरं कृत्वा निशम्य% हृयवधार्य सर्वे देवा देव्यश्च हर्षवशविसर्पदहदयाः अतिहर्षोत्फुल्लमानसाः संजाताः। तत्र देवदेवीगणमध्ये कोऽपि कश्चिद् मिथ्यादृष्टि: विपरीतरुचिर्देवः तं प्रभुपराक्रममहिमानं=महावीरस्वामिसामर्थ्यमहत्त्वम् अश्रद्दधानः= श्रद्धाविषयमकुर्वन् ईर्ष्यालुका ईर्ष्यावान् , अत एव अङ्गीकृतदुर्भावना स्वीकृतदुष्टभावः सन् मनुष्यलोकं मर्त्यलोकं कल्पमञ्जरी ॥१४॥ टीका भगवतो बाल्यावस्थावर्ण नम्. से युक्त चोटियों से सोहनेवाले, समान वयवाले बालकों के साथ, बाल्यावस्था के योग्य, अपने महान् शक्तिमय स्वरूप को छिपा कर, क्रीड़ा करने लगे। एक समय देवलोक में देवगणों से सुशोभित सुधर्मा नाम की सभा में सौधर्म देवलोक के स्वामी इन्द्र बठे हुए थे। उन्होंने अपने अनुपम गुणों से वर्धमान (बढ़ते हुए) वर्धमान प्रभु के बल-पराक्रम का वर्णन आरंभ किया। उस वर्णन किये जानेवाले पराक्रम को कानों से सुनकर और हृदय में धारण करके सब देवों और देवियों का मानस हर्ष से विकसित हो गया। उन देव-देवियों में से किसी एक मिथ्यादृष्टि देव को भगवान् महावीर के पराक्रम की महिमा पर विश्वास नहीं हुआ। वह ईर्ष्यालु था, अतः उसके मनमें दुर्भावना उत्पन्न हो गई। वह तत्काल ही मनुष्यलोक में आया और बालकों के साथ क्रीड़ा છુપાવીને મોર પીંછાવાળી શિખાએથી શોભતાં સમવયસ્ક બાળકોની સાથે ક્રીડા કરવા લાગ્યાં. એક વખત દેવલોકમાં દેવગણેથી સુશોભિત સુધર્મા નામની સભામાં સૌધર્મ દેવલોકના સ્વામી ઈન્દ્ર બેઠેલ હતાં. તેમણે પિતાના અનુપમ ગુણેથી વર્ધમાન (વધતાં) વર્ધમાન પ્રભુનાં બળ-પરાક્રમનું વર્ણન કરવા માંડયું. તે પરાક્રમેનું વર્ણન કાનથી સાંભળીને તથા હૃદયમાં ધારણ કરીને સઘળાં દેવ-દેવીઓનાં મન હર્ષથી વિકસિત થયાં. તે દેવ-દેવીઓમાંથી કોઈ એક મિથ્યાદૃષ્ટિ દેવને ભગવાન મહાવીરના પરાક્રમના મહિમા પર વિશ્વાસ આવ્યો નહીં. તે ઈર્ષાળુ હતા તેથી તેના મનમાં દુર્ભાવના ઉત્પન્ન થઈ. તે તરત જ મનુષ્ય લેકમાં આવ્યું અને બાળકોની સાથે ॥९४॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy