SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प म ॥४५॥ तस्मिन् काले तस्मिन् समये भगवतो-निर्वाणकालावसरे चन्द्रो नामद्वितीयः संवत्सर आसीत् , तथा प्रीतिवर्द्धनो नाम मासः, नन्दिवर्द्धनो नाम पक्षः, उपशमेत्यपरनामा अग्निवेश्यो नाम दिवसः, निरतीत्यपरनाम्नी देवानन्दा नाम रजनी-रात्रिः, अ) नाम लवः, मुहूर्तो नाम प्राणः, सिद्धो नाम स्तोकः, नागो नामकरणं, स्वार्थसिद्धो नाम मुहूर्तः, स्वाती नक्षत्रं चन्द्रेग सार्द्ध योग-संबन्धम् उपागतं चापि अभवत् । यस्यां रजन्यां राबौ च खलु श्रमणों भगवान महावीरः, कालगतः-कालं कृतवान् तस्यां रजन्यां च खलु बहुषु देवेषु देवीषु च अवपतत्सु-अधआगच्छत्सु उत्पतत्सु-ऊर्ध्व गच्छत्सु च देवोद्योतःदेवप्रकाशः, देवसंनिपात: देवसङ्गमः, देवकलकल: देवनादः उत्पिञ्जलकभूतः संबाधश्चापि अभवत् । 'बहुहिं देवेहि' इत्यादिषु सप्तम्यर्थे तृतीया ।।सू-११५|| मूलम् -तए णं से गोयमसामी समणस्स भगवश्री महावीरस्स निव्वाणं सुणिय वज्जाहए विव खणं मोणमोलंबिय णदो जाओ। तओ पच्छा मोहवसंगओ सो विलवइ-भो! भो ! भदंत महावीर ! हा! हा! उस काल और उस समय में अर्थात् भगवान् के निर्वाण के अवसर पर चन्द्र नामक द्वितीय संवत्सर था। प्रीतिवर्धन नामक मास, नन्दिवर्धन नामक पक्ष, उपशम जिसका दूसरा नाम है ऐसा अग्निवेश्य नामक दिवस था। देवानन्दा, जिसका दूसरा नाम निरति है, रात्रि थी। अर्ध नामक लव, मुहूर्त नामक प्राण, सिद्ध नामक स्तोक, नाग नामक करण, सर्वार्थसिद्ध नामक मुहर्त था और स्वाती नक्षत्र के साथ संबंध को प्राप्त था। जिस रात्रि में श्रमण भगवान् महावीर का निर्वाण हुआ, उस रात्रि में बहुत से देवों और देवियों के नीचे आने और ऊपर जाने से देवप्रकाश हुआ, देवों का संगम हुआ, देवों का कलकल नाद हुआ और देवों की बहुत बडी भीड भी हुई ।।सू०११५॥ આ વખતે ભગવાનના પ્રવચનમાં વિપાક સૂત્રને પ્રથમ શ્રતસ્કંધ જેને દુઃખવિપાક તરીકે ઓળખવામાં આવે છે, તેમ જ વિપાકસૂત્રને બીજે શ્રુતસ્કંધ જેમાં પુણ્યના સુખરૂપ ફળો વર્ણ વ્યાં છે તે વિપાકસૂત્ર વાણીમાં આવતું આ ઉપરાત વણ પૂછેલા એવા છત્રીસ અધ્યયનવાળું ઉત્તરાધ્યયનસૂત્ર તેમના મુખ દ્વારા નીકળતું હતું, તેમ જ છીપન અધ્યયને પણ પ્રવચનમાં જણાતાં હતાં. આ અધ્યયનમાં ‘મરુદેવ’નું અધ્યયન ચાલતું હતું તે દરમ્યાન ભગવાનનો દેહ છૂટી ગયો અને અજર-અમર અવિનાશી અને ચૈતન્ય સ્વરૂપ એવા પદને ભગવાનને આત્મા પામ્યું. તે વખતે કયા કયા ગો. નક્ષત્ર, મુહૂર્તો, માસ, દિન વિગેરે વર્તી રહ્યાં હતાં. તેનું ખાન મૂ પાકમાં અંકિત કરવામાં આવ્યું છે. (સૂ૦૧૧૫) भगवतः निर्वाणवर्णनम् । ०११५॥ છે ॥४५३॥ श्री ३९५ सूत्र:०२
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy