SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प सूत्रे ॥४२५॥ मञ्जरी टाका तं तमेवैति कौन्तेय ! सदा तद्भावभावितः" इच्चाइ । अओ सिद्ध परलोगो अत्थित्ति । एवं सोचा निसम्म छिन्नसंसओ मेयज्जोवि तिसयसीसेहिं पव्वइओ ॥१०॥ तं पन्चइयं सोचा एगारसमो पंडिओ पभासाभिहोवि तिसयसीससहिओ नियसंसयावणयणथं पहुसमीवे समणुपत्तो। पहुणा य सो आभट्ठो-भो पभासा! तव मणंसि इमो संसओ वट्टइ-जं निव्वाणं अत्थि नत्थि वा? जइ अस्थि किं संसाराभावो चेव निव्वाणं ? अह वा दीव सिहाए विव जीवस्स नासा निव्वाणं ? जइ संसाराभावो निव्बाणं मन्निज्जइ, ताहे तं वेयविरुद्धं भवइ, वेएसु कहियं-"जरामये वै तत्सर्वं यदग्निहोत्रम्" इति। अणेण जीवस्स संसाराभावो न भवइति । जइ दीव सिहाए विव जीवस्स नासो निव्वाणं मन्निज्जइ, ताहे जीवाभावो पसज्जइत्ति । तं मिच्छा। निव्वाणं ति मोक्खो ति वा एगट्ठा! मोक्खो उवद्धस्सेव हवइ । जीवो हि कम्मेहि बद्धो अओ तस्स पययणविसेसाओ मोक्खो भवइ चेव । अस्स विसए मंडिय पण्हे सव्वं कहियं, तं धारेयव्वं तवसत्थे पि वुत्तं-"द्वे ब्रह्मणी वेदितव्ये परमपरं च । तत्र परं "सत्यं ज्ञानमनन्तं ब्रह्मेति । अणेण मोक्खस्स सत्ता सिज्झइ । अओ सिद्ध मोक्खो अत्थि ति। एवं सोचा छिन्नसंसओ पभासोवि तिसयसीसेहि पच्चइओ ॥११॥ एत्य संगहणीगाहादुगं जीवेये कम्मविसए, तज्जीवय तच्छरीरै भूएं य। तारिसय जम्मजोणी परे भवे, बंधमुक्खे य ॥१॥ देव नेरइये पुण्णे, परलोए तह य होइ निव्याणे। एगारसावि संशयच्छेए पत्ता गणहरतं ॥२॥इइ।। को गणहरो कइसंखेहिं सीसेहिं पब्वइओत्ति-पडिवाइया संगहणी गाहा पंचसयो पंचण्डं, दोहं चिय होइ सद्धतिसयो य । सेसाणं च चउण्डे, तिसओ तिसओ हवइ मच्छो ॥१॥ एवं पहुसमीवे सव्वे चोयालसया दिया पव्वइया ॥१०११३।। ॥ इय गणहरवाओ। छाया-मेतार्योऽपि निज संशयच्छेदनार्थ त्रिशतशिष्यैः परिवृतः प्रभुसमीपे समागतः। भगवान् तं वदतिभो मेतार्य । तव मनसि अयं संशयो वर्त्तते, परलोको नास्ति । यतो वेदेषु कथितम्-"विज्ञानपनएचैतेभ्यो प्रभासस्य निर्वाण विषय संशयनिवारणम् दीक्षाग्रहणं सू०११३॥ सया दिया पवतिसओ तिसओखतिसयो य । ॥४२५॥ नई શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy