SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३१६|| कल्पमञ्जरी टीका त्तरेण मार्दवेन-मृदुत्वेन अनुत्तरेण लाघवेन-द्रव्यतोऽल्पोपाधिकत्वेन भावतो गौरवत्यागेन, अनुत्तरेण सत्येन= प्राणिहितार्थयथार्थ भाषणेन, अनुत्तरेण ध्यानेनन्धर्मध्यानेन, अनुत्तरेण अध्यवसानेन आत्मपरिणामेन च आत्मानं स्वं भावयतः वासयतः श्रीवीरस्य द्वादशवर्षाणि त्रयोदशपक्षाश्च व्यतिक्रान्ताः व्यतीताः। भगवतो दीक्षायाः त्रयोदशस्य वर्षस्य संवत्सरस्य पर्याये वर्तमानानां यः स ग्रीष्माणां ग्रीष्मऋतूनां द्वितीयो मासः चतुर्थः वैशाखशुद्धः-वैशाखमासस्य शुक्ल: पक्षो भवति, तस्य खलु वैशाखशुद्धस्य-वैशाखमाससम्बन्धिशुक्लस्य पक्षस्य नवमीपक्षे नवम्यां तिथौ जृम्भिकाभिधस्य जृम्भिकनामकस्य ग्रामस्य बाह्य ऋजुपालिकायाः ऋजुपालिकानाम्न्याः नद्याः उत्तरकूले-उत्तरतोरे सामगाभिधस्य-सामगनामकस्य गाथापते:-गृहस्थस्य क्षेत्रे सालवृक्षस्य मूलेन्मूलासनप्रदेशे रात्रि स्थितः। तत्र सालवृक्षमूलासन्नप्रदेशे रात्रौ कायोत्सर्गे खलु छद्मस्थावस्थाया अन्तिमरारानेरन्तिमप्रहरे भगवान्-श्रीवीरप्रभु इमान वक्ष्यमाणान् दश महास्वप्मान-विशिष्ट स्वमान् दृष्ट्वा खलु प्रतिबुद्धः । तद्यथा-- भाव से गौरव का त्याग, अनुत्तर सत्य प्राणियों के हितार्थ यथार्थ भाषण, अनुत्तर धर्मध्यान और अनुत्तर आत्मिक परिणाम से अपनी आत्मा को भावित करते हुए तथा इस प्रकार के विहार से विहरते हुए भगवान् श्रीवीर प्रभुको बारहवर्ष और तेरह पक्ष व्यतीत हो गये। तेरहवां वर्ष जब चल रहा था, उस तेरहवें वर्ष का उस समय ग्रीष्म ऋतु का दूसरा मास, चौथा पक्ष-वैशाख शुद्धपक्ष-अर्थात् वैशाख मास का शुक्ल पक्ष था, उसकी नौंवी तिथि को जंभिक नामक गांव के बाहर ऋजुपालिका नदी के उत्तर तीर पर सामग नामक गाथापति के खेत में, साल वृक्ष के मूल में अर्थात् मूल के पास के प्रदेश में रात्रि में भगवान् विराजे। उस साल वृक्ष के मूल के नीचे समीपवर्ती प्रदेश में, रात्रि के समय, कायोत्सर्ग में छद्मस्थ अवस्था की अन्तिम रात्रि के प्रहर में भगवान् आगे कहे जानेवाले दश महास्वप्नो को देखकर जागृत हुए। यथाનિર્લભતા, અનુત્તર શુક્લલેડ્યા-જીવના શુભ પરિણામ, અનુત્તર સરલતા, અનુત્તર મૃદુતા, અનુત્તર લાઘવ-દ્રવ્યથી અલપ ઉપાધિ અને ભાવથી ગૌરવનો ત્યાગ, અનુત્તર સત્ય-પ્રાણીઓને હિતાર્થ યથાર્થ ભાષણ, અનુત્તર ધર્મધ્યાન અને અનુત્તર આત્મિક પરિણામથી પિતાના આત્માને ભાવિત કરતા તથા એ પ્રકારના વિહારથી વિચરતા શ્રી વીર પ્રભુને બાર વર્ષ અને તેર પખવાડિયા પસાર થઈ ગયાં. જ્યારે તેરમું વર્ષ ચાલતું હતું, ત્યારે તે તેરમાં વર્ષની તે ગ્રીષ્મઋતુને બીજે માસ–ાથે પખવાડિયુ-વૈશાખ સુદી એટલે કે વૈશાખ માસને શુકલપક્ષ હતું, તેની નેમની તિથિએ જંભિક નામના ગામની બહાર જુપાલિકા નદીના ઉત્તર કિનારે સામગ નામના ગૃહસ્થના ખેતરમાં, સાલવૃક્ષની નીચે રાત્રે ભગવાન બિરાજયાં. તે સાલવૃક્ષની નીચે રાત્રિને સમયે, કાર્યોત્સર્ગમાં છદ્મસ્થ અવસ્થાની અંતિમ રાત્રિના અંતિમ પ્રહરે, ભગવાન આગળ કહેવાનાર દસ મહાસ્વને જોઈને જાગ્યા. જેમ કે दश महास्वप्न दर्शनम् । ॥सू०९८॥ ॥३१६॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy