SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्री कल्प कल्प मञ्जरी ॥३३०॥ टीका प्रत्यक्षीकरोति, पश्यति केवलज्ञानालोकेन करामलकवत् प्रेक्षते । एवंभूतः स भगवान् सर्वजीवानां सर्वभावान्= सर्वपर्यायान् जानाना विदन् पश्यन्-प्रेक्षमाणो विहरति। ततः तदनन्तरं खलु-श्रमणस्य भगवतो महावीरस्य केवलवरज्ञानदर्शनोत्पत्तिसमये-केवलवरज्ञानस्यकेवलवरदर्शनस्य च प्रकटनकाले सर्वैः समस्तैः भवनपति-व्यन्तरं-ज्योतिषिक-विमानवासिभिश्चतुर्विधैः देवेश्व देवोभिश्च उपयद्भिः-प्रभुसमीपमागच्छद्भिश्च, उत्पतद्भिः ऊर्ध्वगनमण्डलं गच्छद्भिश्च एको महान्-विशालः दिव्यः शोभन: देवोद्योता देवप्रकाशः देवसनिपात: देवसङ्गमः देवकलकला-देवनादः उत्पिञ्जलकभूतः-संबाधश्वापि बभूव ॥मू०१००॥ मूलम् --तए णं से समणे भगवं महावीरे उप्पण्णणाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख जोयणवित्थारणीए सयसयभासापरिणामिणीए वाणीए पुवं देवाणं पच्छा मणुस्साणं धम्ममाइक्खइ । तत्थ भगवओ सा धम्मदेसगा तित्थयर कप्पपरिपालगाए जाया, न केगवि तत्थ विरई पडिवन्ना। नो णं एवं कस्सवि तिस्थयरस्स भूयपुव्वं अओ एयं चउत्थं अच्छेरयं जायं। आदि भाव, इत्यादि सभी पर्यायों को साक्षात्-केवलज्ञान के प्रकाश में इस्तामलकवत् जानने लगे। इस प्रकार के भगवान् समस्त जीवों से सब पर्यायों को जानते-देखते हुए विचरने लगे। श्रमण भगवान महावीर के केवलज्ञान और केवलदर्शन की उत्पत्ति के समय भवनपति, व्यन्तर, ज्यौतिपिक और विमानवासी-इन चार प्रकार के सभी देवों और देवियोंका भगवान् के समीप आने और आकर ऊपर आकाशमंडल में जाने के कारण एक विशाल शोभनप्रकाश फैल गया। देवों का संगम हो गया। देवों का कल-कलनाद हो उठा और देवों की बहुत बड़ी भीड़ हो गई ॥सू०१००॥ न केवलोत्पत्ति वर्णनम्। ॥०१००॥ ॥३३०॥ અનંતકાળથી પર પદાથરૂપે પરિણમી રહી હતી તે “સ્વ” તરફ વળી ત્યાં સ્થિર થઈ શુદ્ધાશુદ્ધ પર્યાયને પિંડ ગણાતે આત્મા, સમસ્ત પર્યાને શુદ્ધ નિરાવલંબી અને નિજ ગુણ યુક્ત બનાવી, પિતામાં સમાઈ ગયે. “સમજીને સમાઈ જવું” એ અવ્યક્ત “ભાવ” જે દીક્ષા પર્યાય વખતે ભગવાનને પ્રગટ થયા હતા, તે ભાવે વ્યક્તરૂપ ધારણ કર્યું. સવ પર્યાયો અને ભાવે, નિજાનંદમાં આવી જવાથી તે સર્વ કેવળ જ્ઞાન સ્વરૂપે પરિણમવા લાગ્યા અને આ પર્યાયે સ્થિર અને એકરૂપ થતાં આત્મા અખંડરૂપે બની, કેવળ એકરૂપ સંપૂર્ણજ્ઞાનમય થયો જે જ્ઞાન અને આનંદ તેને નિજ સ્વભાવ છે. (સૂ૦-૧૦૦) શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy