SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४१॥ 暴 स्थिताः = वर्तमानाः पाण्डुकम्बला - तिपाण्डुकम्बला - रक्तकम्बला-तिरक्तकम्बलाभिधानाः - पूर्वदिशि पाण्डुकम्बला, दक्षिणदिशि अतिपाण्डुकम्बला, पश्चिमदिशि रक्तकम्बला, उत्तरदिशि अतिरक्तकम्बला चेति चतस्रोऽभिषेकशिला वर्तन्ते, तासु तासां मध्ये यत्रैव दक्षिणदिशि अतिपाण्डुकम्बलशिला, तथा यत्रैव च अभिषेकसिंहासनं तत्रैत्र उपागच्छति, उपागत्य तस्मिन् अभिषेकके सिंहासने सर्वलोकसहायकं = सकललोकोपकारकं त्रिभुवननायकं = त्रिलोकीनाथं स्वके= निजे अङ्कपर्यङ्के = क्रोडरूपे पल्यङ्के अध्यास्य = उपवेश्य पूर्वाभिमुखः संनिषण्णः = उपविष्टः ॥सु० ६२॥ मूलम् -- तए णं तेसद्वीवि इंदा नियनिय - परिवार - परिवुडा तत्थ सयसयासणे ठिया । तए णं सव्वे देवाय देवीओ एमओ मिलित्ता सयसयकज्जपवत्ता सव्बिडूढीए सब्वज्जुईए सव्ववलेण सव्वसमुदणं सव्वसंभमेणं सव्वारोहेहिं सव्व - पुप्फ-गंध-मल्ला-लंकार - विभूसाए सव्व - दिव्व - तुडिय - निना देणं महयाए इड्ढीए महया हिययोल्लासेणं महया रवेणं एवं महं तित्थयरजम्मा भिसेयं काउं इंदस्स आणं अभिकखेति । जं समयं च णं भगवओो तित्थयरस्स जम्माभिसेओ भविस्सर-त्ति णायं तं समयं च णं देवगणो तिसिओ जलं पाउमिन, जम्मदीणो इहसिद्धिं लधुमिव, रोगी आरोग्गं पचुमित्र, निराधारो आधारमवतुमिव, सरणी सरणं पत्तुमिव विमलं पहुमुहकमलं लोयणगोयरीकाउं नितंतुकंठियसंतो असि ॥०६३ || क्रम से विद्यमान चार अभिषेक शिलाएँ हैं-अर्थात् १-पूर्व में पाण्डुकम्बला, २- दक्षिण में अतिपाण्डुकम्बला, ३- पश्चिम में रक्तकम्बला, और ४-उत्तर में अतिरक्तकम्बला शिला है। इन चारों में से जहाँ अभिषेक - सिंहासन है वहाँ पहुँचे, पहुँच कर उस अभिषेक सिंहासन पर सकल लोक के उपकारक और त्रिलोकी के नाथ तीर्थकर को अपनी गोदरूप पलंग में बिठला कर स्वयं पूर्व दिशा की ओर मुख करके बैठ गये ||०६२ || બનેલી, અર્ધચન્દ્રાકારની પૂર્વ, દક્ષિણ, પશ્ચિમ અને ઉત્તરમાં અનુક્રમે વિદ્યમાન ચાર અભિષેકશિલાએ છે, એટલે કે (१) पूर्वभां पांडुकुम्वा, (२) दक्षिणुभां अतियांडुकुभ्सा, (3) पश्चिमभांतभ्सा, अने (४) उत्तरमां અતિરકતક ખલા શિલા છે. એ ચારેમાંથી જયાં દક્ષિણ દિશાની અતિપાંડુકમ્મલા શિલા છે અને જયાં અભિષેક–સિંહાસન છે, ત્યાં પહોંચ્યાં, ત્યાં પહોંચીને તે અભિષેક-સિ’હાસન પર સકળ લેાકના ઉપકારક, અને ત્રિાકના નાથ તીથ કરને પોતાના ખાળા રૂપી પલંગમાં બેસાડીને પાતે પૂર્વ-દિશાની તરફ મુખ કરીને બેસી ગયાં. (સ્૦૬૨) શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवन्तं क्रोडे कृत्वा शक्रस्या भिषेक सिंहासने समुपवे शनम् ॥४१॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy