SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प आत्मा दृष्टः, तेन भगवान् सदेव-मनुजासुरायाः परिषदो मध्यगतः केवलिमज्ञप्तं धर्ममाख्यापयिष्यति प्ररूपयिष्यति दर्शयिष्यति निदर्शयिष्यति उपदर्शयिष्यति । १० ॥ मू०९९ ॥ टीका--'एएसिणं दसमहासुविणाणं' इत्यादि । एतेषां पूर्वोक्तानां भगवदृष्टानां खलु दश महास्वप्नानां कः= कथंभूतः महालयः अतिमहान फलत्तिविशेषः फलोपस्थितिविशेषो भवति इति जिज्ञासायां स कथ्यते तथाहि-- यत् खलु श्रमणेन भगवता महावीरेण स्वप्ने घोरदीप्तरूपधरः तालपिशाचः पराजितो दृष्टः, तेन भगवान् मोहनीयं कर्म मूलात् उद्घातयिष्यति-उन्मूलयिष्यति १। इति प्रथमं महास्वप्नफलम् १। यत् खलु शुक्लपक्षका श्वेतपक्षवान् पुंस्काकिलो भगवता दृष्टः, तेन भगवान् शुक्लध्यानोपगतः शुक्लध्यानावस्थितः सन् विहरिष्यति २।। इति द्वितीयम् ।। यत् खलु चित्रविचित्रपक्षकः पुस्कोकिलो भगवता स्वप्ने दृष्टः, तेन भगवान् स्वसमयपरसमयिकम् मञ्जरी ||३२१॥ टीका दश महास्वाम फल भगवान देवों, मनुष्यों और असुरों सहित समवसरणपरिषद् के मध्य में विराजमान होकर केवलियों द्वारा प्ररूपित धर्म का उपदेश करेंगे, धमकी प्रज्ञापना, प्ररूपणा, दर्शना, निदर्शना और उपदर्शना करेंगे॥०९९॥ टीका का अर्थ-भगवान् द्वारा देखे गये इन पूर्वोक्त दश महास्वप्नों का क्या अतिमहान् फल होगा? इस प्रकार की जिज्ञासा (जानने की इच्छा) होने पर उसफल को कहते हैं। यथा-- (१) श्रमण भगवान महावीर ने स्वप्न में जो भयंकर और प्रचण्डरूप वाले ताड़ जैसे पिशाच को पराजित किया देखा, उससे भगवान् मोहनीय कर्म को मूल से उखाड़ेगे। यह पहले महास्वप्न का फल है। (२) भगवानने जा श्वेत पंखोवाला पुरुष-कोकिल देखा, उससे भगवान शुक्लध्यान में लीन होकर विचरेंगे। यह दुसरे महास्वप्न का फल है। (३) भगवानने जो चित्र-विचित्र पखोवाला पुरुषकोकिल स्वप्न में देखा, वर्णनम् । सू०९९॥ ઉપર આરૂઢ થયેલ પિતાને જોવાથી ભગવાન, દેવ-મનુષ્ય અને તિયાની પરિષદમાં બેસી-કેવલી પ્રરૂપિત ધમને ઉપદેશ કરશે, ને ધર્મની પ્રજ્ઞાપના-દર્શન-નિદર્શન અને ઉપદર્શનપિપાંચ રીતિ નીતિ સમજાવશે. (સૂ૦૯૯) ટીકાને અર્થ–ભગવાને જેએલાં તે પૂર્વોકત દસ મહાસ્વપ્નનું શું અતિમહાન ફળ મળશે? આ પ્રકારની રોજિજ્ઞાસા થતા તે ફળને આ પ્રમાણે વર્ણવે છે–(૧) શ્રમણ ભગવાન મહાવીરે સ્વપ્નમાં જે ભયાનક અને પ્રચંડ રૂપવાળા તાડ જેવા પિશાચને હરાવ્યે એને ભાવ એ છે કે તેથી ભગવાન મહનીય કમને મૂળમાંથી ઉખાડી નાખશે, ની આ પહેલા મહાસ્વપ્નનું ફળ છે. (૨) ભગવાને જે વેત પાંખેવાળા નર–કોયલને જે, તેના ભાવ એ છે કે ભગવાન ॥३२॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy