SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३५९॥ कल्पमञ्जरी टीका तस्य देवस्य सेवकाः अपि तादृशातदनुरूपाः एव भवन्ति । इमे खलु देवा नो सन्ति, किन्तु देवाभासाः= देववदन्ये केचित् सन्ति । भ्रमराः सहकारमञ्जर्याम्-आम्रमञ्जया गुञ्जति-मधुरमव्यक्तं शब्दं कुर्वन्ति, वायसाःकाकाः निम्बतरौ निम्बवृक्षेऽनुरागं कुर्वन्ति, अस्तु-एतद्भवतु तथापि देवानां धूर्तपार्थ गमनेऽपि, अहम् तस्य धूर्तस्य सर्वज्ञत्वगर्व सर्ववित्त्वजनिताहङ्कार, चूरिष्यामि मर्दयिष्यामि । हरिणः मृगः सिंहेन किं योधुं शक्नोति ?' इत्युत्तरेणान्वयः, एवमग्रेऽपि, तिमिरम्=अन्धकारः, भास्करेण सूर्येण सह, शलभः पतङ्गो वह्निना अग्निना सह, पिपीलिका समुद्रेण सह, नागः सर्पः, गरुडेन-पक्षिराजेन सह, पर्वतो वज्रेण सह, मेष:-मेण्डः कुञ्जरेण हस्तिना साध सह योg=रणं कर्तुं किं शक्नोति ? अपि तु न शक्नोति, एवमेव-पूर्वरीत्यैव एषः-अयम् ऐन्द्रजालिका मायावी, मम-अन्तिके-सन्निधौ क्षणमपिस्थातुं नो शक्नोति । अधुनैव-अस्मिन्नेवकाले अहम्-तदन्तिके-धूर्तपार्चे गत्वा तं-छलितदेवादि, धर्तमायाविनं, पराजयामि-परास्तं करोमि। सूर्यान्तिके मूर्यसमक्षे खद्योतस्य वराकस्य मन्दस्य का गणना? न गणनेतिभावः। अहम् कस्यापि विदुषःसाहाय्यं साहायताम् न प्रतीक्षिष्ये होते हैं। निस्सन्देह ये देव नहीं, देवाभास हैं-देव जैसे प्रतीत होनेवाले कोई और ही हैं। भ्रमर आम्र की मंजरी पर गुनगुनाते हैं, परन्तु काक नीमके पेडको ही पसंद करते हैं। खैर, देवों को उस छलियों के पास जाने दो, पर मैं उस छलिया के सर्वज्ञत्व के घमंड को खंड खंड कर दूँगा। हिरण की क्या शक्ति जो वह सिंह के साथ युद्ध करे? इसी प्रकार अंधकार, सूर्य के साथ, पतंग-अग्नि के साथ, चिउँटी सागर के साथ, साप गरुड़ के साथ, पर्वत वज्र के साथ और मेढा हाथी के साथ क्या युद्ध कर सकता है ? नहीं, कदापि नहीं। इसी प्रकार वह धूर्त इन्द्रजालिया मेरे समक्ष क्षणभर भी नहीं टिक सकता। मैं अभी उस धूर्त के पास जाकर देवादिकों को भी छलनेवाले मायावी को परास्त करता हूँ। सूर्य के सामने बेचारा जुगनू-आग्या દેવો નથી પણ દેવાભાસ છે, એટલે દેવ જેવા જણાતા આ કેઈ બીજાજ છે. ભમરાઓ આંબાની માંજરી પર ગુંજારવ કરે છે પણ કાગડાએ લીંબડાના ઝાડને જ પસંદ છે. ખેર ! દેને તે ધૂર્તની પાસે જવા દે. પણ હું તેની પાસે જઈ તેની સર્વજ્ઞતાના ભુક્કા ઉડાડી દઈશ ! શું હરણિયું સિંહની સાથે યુદ્ધ કરી શકે છે? એવી જ રીતે અંધકાર સૂર્યની સાથે પતંગિયા અગ્નિની સાથે કીડી સમુદ્રની સાથે, સર્પ ગરૂડની સાથે, પર્વત વજની સાથે અને મેંઢા હાથીની સાથે શું યુદ્ધ કરી શકે છે ? કદાપિ નહિં. આવી જ રીતે તે ધૂર્ત ઈન્દ્ર જાળિયો મારી સામે એક ક્ષણભર પણ ટકી શકવાને નથી. હું હમણાં જ તેની પાસે જઈ દેવોને પણ ઠગવાવાળી ાિર તેની ધૂર્તતાને ખુલ્લી કરી નાખીશ! સૂર્યની સામે બિચારે આગીયે શું વસ્તુ છે? એટલે કાંઈ નહિ. મારે બીજાની यज्ञपाटकस्थब्राह्मण वर्णनम् । सू०१०५॥ ॥३५९॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy