SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥२२२॥ MODEL कल्प मञ्जरी दृष्टिः एकः=कञ्चित् सङ्गमामिधः = सङ्गमनामको देवः प्रादुर्भूतः = प्रकटोऽभवत् । ततः खलु सः - सङ्गमो देवः आशुरक्तः=शीघ्रक्रोधारुणलोचनः रुष्टः = रोषान्वितः कुपितः = क्रुद्धः चाण्डिक्यितः = रौद्राकारयुक्तः मिसमिसायमानः= क्रोधेन जाज्वल्यमानः सन् कायोत्सर्गस्थितं प्रभुम् एवम् अनुपदं वक्ष्यमाणं वचनम् अवादीत्-हं भो भिक्षो ! 'हं भोः' इति साधिक्षेपमामन्त्रणम्, अप्रार्थित प्रार्थक = मरणेच्छुक ! श्री - ही धृति-कीर्ति - परिवर्जित ! = लक्ष्मी - लज्जा धैर्य - ख्याति -रहित ! धर्मकामक !=धर्मेच्छो ! पुण्यकामक != पुण्येच्छा ! स्वर्गकामक !=स्वर्गेच्छो !, मोक्षकामक != टीका मोक्षेच्छा !, धर्मकाङ्क्षित ! =धर्मकाङ्क्षायुक्त ! पुण्यकाङ्क्षित ! स्वर्गकाङ्क्षित ! मोक्षकाङ्क्षित धर्मपिपासित != धर्मपिपासयुक्त ! पुण्यपिपासित ! स्वर्गपिपासित ! मोक्षपिपासित ! त्वं मां सङ्गमनामकं देवं नो खलु जानासि ? अहं त्वां धर्मात् परिभ्रशयामि परिभ्रष्टं करोमि, इति कृत्वा = इत्युक्त्वा प्रचुरं बहुं रजःपुञ्जं धूलिसमूहम् उत्पात्य = वैक्रियशक्त्या उड्डाय्य प्रमोः श्रीमहावीरस्य श्वासोच्छ्वासं निरुणद्धि = स्तम्भयति, तथाऽपि प्रभुम् अक्षुब्धं= क्षोभरहितं दृष्ट्वा पश्चात् = तदनन्तरं सः सङ्गमो देवः तीक्ष्णतुण्डाः = तीक्ष्णमुखयुक्ताः महापिपीलिकाः =विशालदृष्टि संगम नामका देव प्रकट हुआ। वह देव एकदम ही लाल नेत्रोंवाला हो गया, रुष्ट हो गया, क्रुद्ध हो गया और भयानक आकार से युक्त हो गया । क्रोध से जलते हुए उस देवने कायोत्सर्ग में स्थित प्रभु से यह वचन कहे - 'हं भो ! इस प्रकार के अपमानसूचक संबोधन के साथ वह बोला- अरे मृत्यु की इच्छा करने वाले ! अरे लक्ष्मी, लज्जा, धैर्य और ख्याति से हीन । अरे धर्म पुण्य स्वर्ग और मोक्षकी कामना करने वाले ! अरे धर्म पुण्य स्वर्ग और मोक्षकी लालसा करने वाले ! अरे धर्म पुण्य स्वर्ग और मोक्ष के प्यासे ! तू मुझ संगम देवको नहीं जानता ? ले, मैं तुझे धर्म से भ्रष्ट करता हूँ।' इस प्रकार कह कर उसने बहुत बड़ा धूलि - समूह वैक्रिय शक्ति से उड़ाकर मभुके श्वासोच्छ्वास का निरोध कर दिया । इतने पर भी प्रभु को क्षोभ-रहित देखकर उसने तीखे मुखवाली लाखों चीटियों की विकुर्वणा करके કરવાના તેમના ઉદ્દેશ તરી આવતા. કારણ કે દુઃખાને તેએ એક જાતની કલ્પના સમજતા. પેાતે શરીરથી ભિન્ન છે, આત્મા અરૂપી છે, તેને છેદન-ભેદન કાંઇ પણ થતું નથી, તેવા દૃઢ નિશ્ચયી હતા, છતાં પૂર્વી પર તરફની રૂચિને લીધે જે સચેાગા બધાયા હતા તે સચેાગે ઉયમાં આવતાં, તેનાથી છૂટા રહેવું અને તે સંચાગી કારણમાં ક્રી રૂચિ નહિ કરતાં તટસ્થ ભાવે સ્થિત રહેવું, એ તેમના મનેાભાવ વતા હતા. જોકે પૂની પર તરફની રૂચિને લીધે વેદન ઉભું થાય, પણ તે વેદનને વાસ્તવિક વેદન નહિ માનતાં કાલ્પનિક વેદન છે, એમ આત્મ અનુભવ કરતાં ભગવાન સ્વ-સ્વરૂપમાં આગળ વધતા હતા. HAA KAKARAANP શ્રી કલ્પ સૂત્ર : ૦૨ भगवतः संगमदेवकृतोपसर्गवर्णनम् । ।। सू०८९ ।। ॥२२२॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy