SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे मञ्जरी ॥५५॥ टीका “यत् खल्लु अयम् विशालो-महान् मेरुः अस्य=पुरोवर्तिनः कमलादपि कमलपुष्पापेक्षयाऽपि कोमलस्य-सुकुमारस्य बालकस्य-बालवयोवर्तिनः प्रभोरुपरि पतिष्यति, ततः अस्य बालकस्य की दशा परिस्थितिर्भविष्यति ?, अहं च अस्य बालकस्य अम्बापित्रोः समीपे कथं केन प्रकारेण गमिष्यामि ! तथा कि कथयिष्यामि ? इति कृत्वा इति कल्पचिन्तयित्वा शक्रेन्द्र आर्तध्यानोपगतः आर्तध्यानावस्थितः सन् ध्यायति=चिन्तयति। ततः 'केन एवं कृतम् ईदश उत्पातः कृतः' इति कृत्वा इति मनसि चिन्तयित्वा शक्रो देवेन्द्रो देवराजः आशुरुतः अतिकुपितः मिसमिसायमानः =जाज्वल्यमानः कोपाग्निना क्रोधरूपवहिना संज्वलितः=ध्मातः सन् अवधिम् अवधिज्ञानं प्रयुङ्क्ते। ततः अवधिज्ञानोपयोगानन्तरं खलु अवधिना=अवधिज्ञानद्वारा निजदोषं विज्ञाय भगवतः तीर्थकरस्य पादमूले चरणतले करतलपरिगृहीतं हस्ततलभृतं शिरस्यावर्त्त-शिरसि आवतः प्रदक्षिणतया भ्रामणं यस्य तं तथाविधम् अञ्जलिं हस्त मेरुकम्पनेद्वयसम्पुटं मस्तके शीर्ष कृत्वा संस्थाप्य एवं वक्ष्यमाणं वचनम् अवादीत-उक्तवान् , तद्वक्तव्यमाह-'णायमेयं' का न त्रिभुवन स्थितजीबालवयवाले प्रभु के ऊपर गिरे तो इनकी क्या दशा होगी?, मैं इनके माता-पिता के समीप किस प्रकार जाऊँगावानां भयं, और क्या कहूँगा ?। इस प्रकार विचार करके शक्रन्द्र आर्तध्यान-युक्त होकर चिन्ता में पड गये । तदनन्तर 'किसने शक्रेन्द्रस्य ऐसा किया है-इस प्रकार का उत्पात मचाने वाला कौन है ?' यह सोचकर शक्र देवेन्द्र देवराज अतिकुपित हुए, क्रोधः, क्रोध की आग से प्रज्वलित हो गये । ' यह उत्पात करने वाला कौन है-पह जानने के लिये उन्होंने अवधिज्ञान कम्पकारणमें उपयोग लगाया, और अवधिज्ञान से अपना ही दोष जानकर भगवान् तीर्थकर के चरणों में शिर झुका कर, दोनों हाथ जोड़ कर मस्तक पर आवत्तयुक्त अंजलि करके, आगे कहे अनुसार कहा-हे भगवान् ! सुमेरु के रक्षामणं च। चिन्ता, परिज्ञानं, કદાચ મેરુ પર્વતના શિખરેને તે હું આડે હાથ દઈ, ભગવાનના કમળ-બાળશરીર પર પડતાં, અટકાવી દઈશ, પણ મેરુ પર્વત ગબડી પડતાં હું, ભગવાનને કેવી રીતે બચાવી શકીશ?, ને તેમની માતાને વિલાએ જઈ શું જવાબ આપીશ? આવા વિચારથી તેમનું મન ઘેરાઈ ગયું, બુદ્ધિ અને વિચારશક્તિ કુંઠિત થઈ ગઈ, ને મૂઢ જેવા થઈ ગયા. અચાનક પિતાની દિવ્યશક્તિ “અવધિજ્ઞાનને વિચાર ફુરી આવ્યું, ને તે શકિતનો ક્ષણ એકમાં ઉપયોગ કરતાં જણાયું કે, આ સર્વના દુઃખને કર્તા હું છું. કારણ કે, અરિહંતની અનંત શક્તિમાં મારે વિશ્વાસ ડગમગી ઉઠો, તેથી જ ભગવાનની સહનશકિતમાં મને અપૂર્ણતા ભાસી. મને વિશ્વાસ પૂર્ણ કરવા સારું ભગવાને સ્વયં પ્રેરિત શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy