SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मञ्जरी ॥५६॥ इत्यादिना। हे अर्हन् ! हे जिन ! एतत्-मेरुकम्पनादिनिमित्तं ज्ञातं मया, हे अर्हन् ! एतद् विज्ञात-विशेषेण ज्ञातम्, हे अर्हन् ! एतत् परिज्ञातम्-परितः सर्वथा ज्ञातम् , हे अर्हन् ! एतत् श्रुतम् आकर्णितम् , हे अर्हन् ! एतत् अनुभूत-संप्रत्येव अनुभवविषयीकृतं, यद् ये अर्हन्तः अतीताभूतकालीनाः, ये च अर्हन्तः कल्पप्रत्युत्पन्नाः वर्तमानाः, ये च अर्हन्तः आगमिष्यन्तः भविष्यन्तस्ते अर्हन्तो भगवन्तः सर्वेऽपि अनन्तबलिकाः अनन्तबलसम्पन्नाः अनन्तवीर्याः अनन्तशक्तिसम्पन्ना अनन्तात्मबला वा, तथा-अनन्तपुरुषकारपराक्रमा भवन्ति-इति टीका कृत्वा इत्युत्त्वा अर्हन्तं भगवन्तं चरमतीर्थकरं शक्रो बन्दते नमस्यति च, वन्दित्वा नमस्यित्वा च निजापराध स्वापराचं क्षमयति ॥१० ६५॥ मुलम्-तएणं सव्वे इंदा हरिस-वस-विसप्पमाण-हियया सबिड्डीए जाव महया रवेणं अच्चईदाइ. मेरुकम्पनेकमेण भगव तित्थयरं तित्थयराभिसेएणं अभिसिंचिंसु । न त्रिभुवनतएणं सकिंदण अणुवममहावीरयाचंचियत्तणेण कंपियमेरुत्तणेण 'भीमभयमेरवं उरालं अचेलयाइयं स्थित जी रवानां भयं, कॉपने आदि का कारण मैं जान गया, हे भगवान् ! अच्छी तरह जान गया, और हे भगवान् ! पूरी शक्रेन्द्रस्य तरह जान गया। हे भगवान् ! मैंने सुना है, हे भगवान् ! मैंने अनुभव भी किया है कि जो अर्हन्त भग- चिन्ता, म क्रोधः, वन्त भूतकाल में हो चुके हैं, जो अर्हन्त भगवन्त वर्तमान कालमें हैं, और जो अर्हन्त भगवन्त भविष्य में कम्पकारणहोंगे, वे सभी अर्हन्त भगवान् शरीरसम्बन्धी अनन्त बल से सम्पन्न आत्मसम्बन्धी अनन्त शक्ति परिज्ञानं, से युक्त होते हैं, तथा अनन्त पुरुषकारपराक्रम से युक्त होते हैं। ऐसा कह कर शक्र अर्हन्त भगवान् को क्षामणंच। वन्दना करते हैं, नमस्कार करते हैं, वन्दना और नमस्कार करके अपना अपराध खमाते हैं ॥६५॥ થઈને આ ઘડીભરના તાંડવનૃત્યમાં પિતાની વીરતા દાખવી. પિતાના જ દેશનું આરોપણ કરી, ગળગળે હૈયે ભગવાન સામું જોઈ થયેલ અપરાધની માફી માગી, દોષમુક્ત થયા. આમાં કેન્દ્રને વિચારદેષ નથી, તેમજ તેની શ્રદ્ધામાં અપૂર્ણતા હતી તેમ પણ ન હતું, પરંતુ ભક્તહૃદય, આવાજ કેમળ હૈયાનાં ઘડાયેલાં હોય છે, તેથી પિતાની અપેક્ષાએ, ભગવાનના દુઃખની ગણત્રી કરે છે, અને તે દુઃખને કંપ જાતે અનુભવે છે, ને અનુભવતાં પ્રતિકાર કરવાના રસ્તા પણ ખેળી કાઢે છે. આ છે ભગવાનના વાત્સલ્યભાવવાળા ભકતના શુદ્ધ હદ! (સૂ૦ ૬૫) પાતાની વીરતા છે કે ભગવાન શ્રી અપૂર્ણતા બની શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy