SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥१९६॥ कल्पमञ्जरी टीका चण्डकौशिकाधिष्ठितायाम् अटव्यां प्रविष्टः, तदा तस्मिन् काले तत्र=अटव्यां धूलिः पाणिनां गमनाऽऽगमनाभावात् चरणादिचिह्नरहिता-पादादिचिह्नवर्जिता, अत एव-यथास्थितैव आसीत् । तथा-जलनालिकाः जलाभावेन शुष्काः आसन् । तथा-जीर्णाः पुरातनाः केचन वृक्षाः तद्विषज्वालया-चण्डकौशिकसर्पविषदाहेन दग्याम्भस्मीभूताः, तथा-केचन वृक्षाः शुष्काः नीरसाश्च आसन् । तथा-तत्रत्यो भूमिभागः शटितपतितजीर्णपत्रादिसंघातेन-शटितानां शीर्णानां पतितानाम् जीर्णपत्रादीनां संघातेन-समृहेन आच्छादितः आत आसीत् , तथावल्मीकसहौः-वल्मीका वामलूरा:-'बाम्बी' इति भाषापसिद्धाः, तेषां सहस्रः संक्रान्तः युक्तः, च-पुनः लुप्तमार्गः अदृश्यमानमार्ग आसीत्। तथा-सर्वेतद्वनस्थिताः सकलाः कुटीरा: लघुकुट यो भूमिशायिनोधरापतिताः संजाताः अभवन् । एतादृश्याम् ईदृश्याम्-अगम्यायाम् महाटव्यां भगवान् श्रीवीरस्वामी यत्रैव यस्मिन् स्थाने चण्डकौशिकस्य वल्मीकम् आसीत् , तत्रैव-तस्मिन्नेव वल्पीकस्थाने उपागच्छति, उपागम्य तत्रचण्डकौशिकाधिष्ठितवल्मीकाऽऽसन्नस्थाने कायोत्सर्गेण कायोत्सर्गपुरस्सरं स्थितः ।।मू०८५॥ जिस समय भगवान महावीर उस भयानक अटवी में प्रविष्ट हुए, उस समय वहाँ की धूल पैरों आदि के निशानी से रहित थी, क्यों कि वहाँ आवागमन नहीं होता था, अतएव वह ज्यो की त्यों थी। वहाँ की जल की नालिया जलाभाव के कारण सूखी पड़ी थीं। कितने ही पुराने पेड चंडकौशिक के विष की ज्वाला से भस्म हो गये थे और कितने ही सूख गये थे। अटवी का भूभाग सड़े पड़े और सूखे पत्तों के ढेरों से आच्छादित हो गया था और हजारों बांवियों से व्याप्त था। मार्ग कहीं दिखाई नहीं देता था। वहाँ के सभी कुटीर धराशायी (जमोदोस्त) हो गये थे। ऐसो दुर्गम अटवी में भगवान् वहीं पहुँचे, जहाँ चंडकौशिक की बांबी थी। वहाँ पहुच कर भगवान् उस बांबी के पास ही कायोत्सर्गपूर्वक स्थित हो गये ॥सू०८५॥ આ શકિત બહારથી આવતી નથી, પરંતુ અંદર ગુપ્ત રીતે રહેલી છે અને તેજ બહાર આવે છે. ફકત તેને આવિર્ભાવ થવામાં બહારના સાધને નિમિત્ત ભૂત થાય છે, એટલે આપણે કહીએ છીએ કે આ સાધનથી જ મારી શકિત ખીલી ! જો શકિત અંદર ન હતી તે ખીલી ક્યાંથી ? આ બતાવે છે કે દરેક આત્મામાં અનંત શકિતને પિંડ પડે છે. ફકત કેવી રીતે બહાર લાવ તેજ વિચારવાનું રહે છે. ભગવાન આ બધું જોતાં જોતાં સપના રાફડા આગળ આવી પહોંચ્યા અને તે રાફડાની આસપાસ જ ધ્યાનમગ્ન થવા વિચાર કર્યો, અને તે સ્થળે કાર્યોત્સર્ગ કરી ઉભા રહ્યા. (સૂ૦૮૫) विकटा टव्यां चण्डकौशिक वल्मीकसे पायें भगवतः कायोत्सर्गः। म ०८५॥ को ॥१९६॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy