SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मञ्जरी ॥१९५॥ टीका मपि प्राप्त शक्नोति। ये जीवाः पाणिनः शुभम् अशुभं वा किमपि शुभाशुभयोमध्ये एकतरमपि कर्तुं न शक्नु. वन्ति न समर्था भवन्ति, च-पुनः ये जीवाः तेजोहीनाः निस्तेजसः, गलिबलीवर्दा: अविनीतवृषभा इव भवन्ति, च-पुनः ये:-जीवाः जडा इव जगत्सत्तया-जगतः शक्त्या अधिकारादिरूपया आहन्यन्ते पराभूयन्ते येषां पाम कल्प. रतायाः भोगलालसाया: मोगकामनाया:, दारिद्रयस्य प्रमादस्य-आलस्यस्य च अवधिरेवसीमैव नास्ति, एतादृशाः-ईदृशाः जीवाः पाणिनः किमपि किश्चिदपि कार्य कर्तु न नैव शक्नुवन्ति । येषु जीवेषु पुनः आत्मबलशौर्यादिकं भवति, ते जीवाः शुभे अशुभे वा पर्याये विद्यमाना भवन्तु, उभयत्र पर्याये विद्यमानास्ते जीवाः समानतया एषणीयाः अभिलपणीयाः। तत्र हेतुमाह-यत: यस्मात् कारणात् अशुभपर्यायेऽपि तत् अनर्थकरम् आत्मबलादिकं येन आत्मांशेन कारणीभूतेन निवृत्त सम्पन्नमभूत् , तस्य आत्मांशस्य शक्तिरपि अनर्थकरं सामर्थ्यमपि क्षयोपशमभावे नवम्तदावरणक्षयोपशमभावद्वारैव जीवेन प्राप्यते। सा क्षयोपशमभावलब्धा शक्तिः निमित्कारणं प्राप्य यथेष्ट यथेच्छं यथास्यात्तथा परिवर्तितुं परावृत्ता भवितुं शक्यते, अतः अस्मात् कारणात् तत्रचण्डकौशिकाधिष्ठितस्थामे गमने-विहारे लाभ एव भवितुम् अर्हति-इति-इत्थं चिन्तयित्वा विचार्य भगवान् चण्डकौशिक श्रीवीरस्वामी तेनैव ऋजुना मार्गेण प्रस्थितः प्रचलितः । यदा यस्मिन् काले भगवान् श्रीवीरः तस्याम्= विषये जो पाणी शुभ और अशुभ, दोनों में से किसी भी एक को उग्र शक्ति के साथ करने में असमर्थ भगवतो होते हैं, और जो निस्तेज हैं, गलियार बैल के समान हैं, जो जड़ की भाति जगत् की शक्ति से अभि विचारः। भूत हो जाते हैं और जिनकी पामरता, भोगकामना, दरिद्रता और प्रमाद की कोई सीमा ही नहीं है, एसे ०८५॥ प्राणी क्या कर सकते हैं ? उनसे कुछ मो नहीं हो सकता। इनके विपरीत, जिन जीवों में आत्मबल है, शुरताआदि है, वे शुभ या अशुभ किसी भी पर्याय में क्यों न हों, समान रूप से वांछनीय हैं। क्यों कि अशुभ पर्याय में भी जो आत्मबल आदि जिस आत्मांश से उत्पन्न हुआ है, उस आत्मांश की शक्ति-अनर्थकारी सामर्थ्य-भी क्षयोपशम के द्वारा ही जीव को प्राप्त होती है। वह क्षयोपशमभावजनित शक्ति, कारण मिलने पर इच्छानुसार परिवर्तित की जा सकती है, अतः जहाँ चंडकौशिक रहता है, वहाँ जाने में लाभ हो सकता है। इस प्रकार विचार कर श्रीवीर प्रभु उसी सीधे मार्ग से रवाना हुए। ॥१९५॥ મનુષ્ય પિતાની શકિતને ઓળખ્યા વિના પિતાને પામર માનતો થઈ ગયો છે અને આત્મોદ્ધાર કરવા તરફ અગર ગુણવૃદ્ધિ કરવા તરફ તેનું વલણ રાખવા જતાં તે હિંમત ખોઈ બેસે છે. દરેક આત્મામાં શકિત રહેલી છે અને તે પણ સૌમાં સરખા પ્રમાણમાં છે. જેણે જેણે આમવિશ્વાસ કેળવ્યા તેણે તેણે તે શકિત પ્રાપ્ત કરી. હાર શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy