SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी टीका ॥१९॥ पयोगिवस्तूनाम् बहुकार्यसाधनपदार्थानां भस्मराशीकरणे-भस्मसमूहीकरणे च समर्था शक्तिरेकस्माद् अग्नेरेव समुद्भवति तथा तेन प्रकारेण शुभाशुभकर्तव्यपरायणा शुभकार्यसाधनतत्परा अशुभकार्यसाधनतत्परा चेति द्विविधा शक्तिः सामर्थ्यम् आत्मनः एकस्मादेव अंशा-भागात् उद्भवति-उत्पद्यते, परं-किन्तु तस्याः शुभाशुभकार्यसाधिकायाः शक्तेः उपयोग शुभे अशुभे वा कुर्यात्-इत्येतावत्-शुभाशुभकार्यविनियोजनमात्रम् , अवशिष्यते प्राणिनां स्वाधीनत्वेन अवशिष्टं भवति । अत्र विषये मनुष्याणाम् एतादृशः अनुपदं वक्ष्यमाणो एतादृशो विचारो भ्रमभृतो भ्रमपूर्णों दृश्यते यत् तीव्रा-उग्रा-प्रबला अनिष्टप्रवृत्तिकरी अनिष्टकार्यप्रवृत्तिकारिणी शक्तिः सामर्थ्य भूयोभूयः-वारंवारं धिकृत्य-निन्दित्वा बहिष्करणीया दूरीकर्तव्या इति । परं-किन्तु तेन विचारेण सह-सार्धम् एतत् इदमनुपदं वक्ष्यमाणं विवेचनं ते विस्मरन्ति, यत्-'मनुष्यस्य या शक्तिः यावद् यत्परिमाणम् अनिष्टम् अनर्थ कर्तुं शक्नोति सैव शक्तिः इष्टमपि-शुभमपि तावदेवतत्परिमाणमेव कर्तुं शक्नोति अत्र दृष्टान्तमुपन्यस्यति-'यथा' इत्यादि। यथा-यः कश्चित् चक्रवर्ती यया शक्त्या सप्तमनरकपृथिवीयोग्यानि यावन्ति यत्परिमाणानि क्रूरकर्माणि-माणातिपातादीनि अर्जयितुम् शक्नोति, स एव चक्रवर्ती यदि-चेत् तां शक्तिम् इष्टक र्य-शुभकार्ये संयोजयति तदा तर्हि तावन्त्येव-तत्परिमाणान्येव शुभकर्माणि अहिंसादीनि अर्जयित्वा मोक्षअलबत्त उसका शुभ कार्य में उपयोग करना, यही शेष रहता है। यह व्यक्तियों के अधीन है। सबला अनिष्ट-प्रवृत्ति जनक शक्ति बार-बार धिक्कार देकर दूर करने योग्य है। ऐसा जो लोग विचार करते हैं, वे यह भूल जाते हैं कि 'मनुष्य की जो शक्ति, जितना अनिष्ट कर सकती है, वही उतना इष्ट भी कर सकती है। इस विषय में चक्रवर्ती का उदाहरण लीजिए। कोई चक्रवर्ती जिस शक्ति से सातवीं नरकभूमि में जाने योग्य जितने प्राणातिपात आदि क्रूर कर्म उपार्जन करने में समर्थ होता है, वही चक्रवर्ती, उसी शक्ति को अगर शुभ में लगा दे तो उतने ही अहिंसा आदि को उपाजेन करके मोक्ष भी पा सकता है। ધાન્યને પવવાની અને ધાન્યને બાળી નાખવાની એમ બે શક્તિએ અગ્નિમાં જોવામાં આવે છે તેવી રીતે શુભ અને અશુભ બંને કર્તા માં કામ કરતી શક્તિ આત્માના એક જ અંશમાંથી ઉત્પન્ન થયેલી છે. હવે આપણે જોવાનું એ રહે છે કે આ શક્તિને શેમાં ઉપગ કરવો? આ શક્તિને શુભ કે અશુભમાં ઉપયોગ કરવાનો અધિકાર વ્યક્તિ પરત્વેને હોય છે અને તે કાર્ય વ્યક્તિને આધિન રહે છે. ઘણુ ચક્રવર્તિઓએ પિતાની શક્તિનો ઉપયોગ નિજ સાધનમાં વાપરી આમાથું પ્રાપ્ત કર્યો અને બીજા એ તેજ શક્તિને સંસાર અર્થે વાપરી અશુભ કર્મો બાંધી અધમ ગતિમાં પહોંચી ગયા. चण्डकौशिक विषये भगवतो विचारः। मासू०८५॥ ॥१९४॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy